Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 27
    ऋषिः - अगस्त्य ऋषिः देवता - इन्द्रो देवता छन्दः - विराट् त्रिष्टुप् स्वरः - धैवतः
    1

    कुत॒स्त्वमि॑न्द्र॒ माहि॑नः॒ सन्नेको॑ यासि सत्पते॒ किं त॑ऽइ॒त्था।सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ऽअ॒स्मे।म॒हाँ२ऽ इन्द्रो॒ यऽओज॑सा।क॒दा च॒न स्त॒रीर॑सि॒। क॒दा च॒न प्रयु॑च्छसि॥२७॥

    स्वर सहित पद पाठ

    कुतः॑। त्वम्। इ॒न्द्र॒। माहि॑नः। सन्। एकः॑। या॒सि॒। स॒त्प॒त॒ इति॑ सत्ऽपते। किम्। ते॒। इ॒त्था ॥ सम्। पृ॒च्छ॒से॒। स॒म॒रा॒ण इति॑ सम्ऽअरा॒णः। शु॒भा॒नैः। वोचेः। तत्। नः॒। ह॒रि॒व॒ इति॑ हरिऽवः। यत्। ते॒। अ॒स्मेऽइत्य॒स्मे ॥२७ ॥


    स्वर रहित मन्त्र

    कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किन्तऽइत्था । सम्पृच्छसे समराणः शुभानैर्वोचेस्तन्नो हरिवो यत्तेऽअस्मे । महाँऽइन्द्रो यऽओजसा कदा चन स्तरीरसि कदा चन प्रयुच्छसि॥


    स्वर रहित पद पाठ

    कुतः। त्वम्। इन्द्र। माहिनः। सन्। एकः। यासि। सत्पत इति सत्ऽपते। किम्। ते। इत्था॥ सम्। पृच्छसे। समराण इति सम्ऽअराणः। शुभानैः। वोचेः। तत्। नः। हरिव इति हरिऽवः। यत्। ते। अस्मेऽइत्यस्मे॥२७॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 27
    Acknowledgment

    भावार्थ -
    हे (इन्द्र) इन्द्र ! (सत्पते) सज्जनों के पालक ! ( त्वम् ) तू (माहिनः) अति पूज्य और महान् सामर्थ्यवान् होकर ( एकः) अकेला (यासि) प्रयाण करता है, सो (कुतः) किस प्रयोजन से ? (ते) तेरा (इत्था ) इस प्रकार कार्य करने में (किम् ) क्या प्रयोजन है ? इस प्रकार (समराणः) ठीक रास्ते पर जाता हुआ तू (शुभानैः) शुभ मङ्गल-कामना करने वाले हितैषी पुरुषों से ( सम्पृच्छसे) पूछा जावे । (नः) हमें ( तत् ) उन सब कारणों को (वोचः) बतला, हे (हरिवः) अश्वों के स्वामिन् ! (यत्) क्योंकि (अस्मे) हम (ते) तेरे ही हितैषी हैं । हे (इन्द्र) ऐश्वर्यवन् इन्द्र ! ( ओजसा महान् ) तू बल पराक्रम से महान् है । यह मन्त्र प्रतीक देखो ७ । ४० ॥ ( कदाचन स्तरी: असि) तू कभी प्रजा का नाश नहीं करता । यह मन्त्र प्रतीक देखो ८।२ (कदा च न प्रयुच्छसि) तु कभी प्रमाद नहीं करता । यह मन्त्र प्रतीक देखो अ० ८ । ३ ॥

    ऋषि | देवता | छन्द | स्वर - अगस्त्यः । इन्द्रः । विराट् त्रिष्टुम् । धैवतः ॥ गौरिवीतिः । इन्द्रः । भुरिक् पंक्तिः । पंचमः ॥

    इस भाष्य को एडिट करें
    Top