Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 83
    ऋषिः - मेधातिथिर्ऋषिः देवता - विश्वेदेवा देवताः छन्दः - निचृत्सतः पङ्क्तिः स्वरः - पञ्चमः
    1

    अ॒यंꣳ स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्रऽइ॑व पप्रथे।स॒त्यः सोऽअ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑॥८३॥

    स्वर सहित पद पाठ

    अ॒यम्। स॒हस्र॑म्। ऋषि॑भि॒रित्यृषि॑ऽभिः। सह॑स्कृतः। सहः॑कृत॒ इति॒ सहः॑ऽकृतः। स॒मु॒द्रःऽइ॒वेति॑ समु॒द्रःऽइ॑व। प॒प्र॒थे॒ ॥ स॒त्यः। सः। अ॒स्य॒। म॒हि॒मा। गृ॒णे॒। शवः॑। य॒ज्ञेषु॑। वि॒प्र॒राज्य॒ इति॑ विप्र॒ऽराज्ये॑ ॥८३ ॥


    स्वर रहित मन्त्र

    अयँ सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे । सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥


    स्वर रहित पद पाठ

    अयम्। सहस्रम्। ऋषिभिरित्यृषिऽभिः। सहस्कृतः। सहःकृत इति सहःऽकृतः। समुद्रःऽइवेति समुद्रःऽइव। पप्रथे॥ सत्यः। सः। अस्य। महिमा। गृणे। शवः। यज्ञेषु। विप्रराज्य इति विप्रऽराज्ये॥८३॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 83
    Acknowledgment

    भावार्थ -
    ( अयम् ) यह राजसभाध्यक्ष (सहस्रम् ऋषिभिः) सहस्र मन्त्रार्थ वेत्ता विद्वानों के साथ (सहस्कृतः ) बलवान् होकर (समुद्र इव ) समुद्र के समान गम्भीरता आदि गुणों में विख्यात है । (यज्ञेषु) नाना राजकार्यों और (विप्रराज्ये) मेधावी, बुद्धिमान् विद्वानों के राज्य में (अस्य) उसकी (सत्य: महिमा) सत्य महिमा और (शवः) बल का (गृणे) वर्णन किया जाता है । (२) अथवा – (अयं ) यह (ऋषिभिः) यथार्थ तर्कशील विद्वानों के द्वारा (सहस्रं सहस्कृतः) हजारों ज्ञानों और बलों से युक्त है । (अस्य स: महिमा समुद्र इव पप्रथे ) इसकी महिमा समुद्र के समान बढ़ती है । मैं (यज्ञेषु विप्रराज्ये शवः गृणे) प्रजाजन यज्ञों और विद्वानों के राज्य में इसके बल की स्तुति करूं । 'सहस्रम् ' – सहस्र कृत्वः इत्युवटः । सहस्रैः ऋषिभिरिति सायणः । सहस्रसंख्यं ज्ञानं प्राप्तः इति दयानन्दः ।

    ऋषि | देवता | छन्द | स्वर - मेधातिथिः । विश्वेदेवा देवताः । निचृत् पंक्ति । पंचमः ॥

    इस भाष्य को एडिट करें
    Top