अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - बृहतीत्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
पूर्वाप॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीड॑न्तौ॒ परि॑ यातोऽर्ण॒वम्। विश्वा॒न्यो भुव॑ना वि॒चष्टे॑ हैर॒ण्यैर॒न्यं ह॒रितो॑ वहन्ति ॥
स्वर सहित पद पाठपू॒र्व॒ऽअ॒प॒रम् । च॒र॒त॒: । मा॒यया॑ । ए॒तौ । शिशू॒ इति॑ । क्रीड॑न्तौ । परि॑। या॒त॒: । अ॒र्ण॒वम् । विश्वा॑ । अ॒न्य: । भुव॑ना । वि॒ऽचष्टे॑ । है॒र॒ण्यै: । अ॒न्यम् । ह॒रित॑: । व॒ह॒न्ति॒ ॥2.११॥
स्वर रहित मन्त्र
पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम्। विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति ॥
स्वर रहित पद पाठपूर्वऽअपरम् । चरत: । मायया । एतौ । शिशू इति । क्रीडन्तौ । परि। यात: । अर्णवम् । विश्वा । अन्य: । भुवना । विऽचष्टे । हैरण्यै: । अन्यम् । हरित: । वहन्ति ॥2.११॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 11
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
(एतौ) ये दोनों (क्रीडन्तौ) खेलते हुए (शिशू) दो बालकों के समान परमात्मा और आत्मा दोनों (मायया) माया-अलौकिक बुद्धि से (अर्णवं परियातः) समुद्र तक पहुंचते हैं उन दोनों में से (अन्यः) एक (विश्वा) समस्त (भुवना) लोकों को साक्षीरूप से (विचष्टे) देखता है (अन्यः) दूसरे को (हैरण्यैः) हिरण्य, अभिरमणीय इन्द्रिय आदि गम्य, भोग्य विषयों द्वारा (हरितः) हरणशील प्राणगण (वहन्ति) धारण करते है।
टिप्पणी -
(च०) ‘ऋतूँरन्यो विदधज्जायसे नवः’ इति अथर्व० ७। ८। १। १।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें