अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
स्व॒स्ति ते॑ सूर्य च॒रसे॒ रथा॑य॒ येनो॒भावन्तौ॑ परि॒यासि॑ स॒द्यः। यं ते॒ वह॑न्ति ह॒रितो॒ वहि॑ष्ठाः श॒तमश्वा॒ यदि॑ वा स॒प्त ब॒ह्वीः ॥
स्वर सहित पद पाठस्व॒स्ति । ते॒ । सू॒र्य॒ । च॒रसे॑ । रथा॑य । येन॑ । उ॒भौ । अन्तौ॑ । प॒रि॒ऽयासि॑ । स॒द्य: । यम् । ते॒ । वह॑न्ति । ह॒रित॑: । बर्हि॑ष्ठा: । श॒तम् । अश्वा॑: । यदि॑। वा॒ । स॒प्त । ब॒ह्वी: ॥2.६॥
स्वर रहित मन्त्र
स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्यः। यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥
स्वर रहित पद पाठस्वस्ति । ते । सूर्य । चरसे । रथाय । येन । उभौ । अन्तौ । परिऽयासि । सद्य: । यम् । ते । वहन्ति । हरित: । बर्हिष्ठा: । शतम् । अश्वा: । यदि। वा । सप्त । बह्वी: ॥2.६॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 6
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
हे सूर्य ! सूर्य के समान देदीप्यमान आत्मन् ! (ते स्थाय स्वस्ति) तेरे रमणकारी उस स्वरूप के लिये ‘स्वस्ति’ है अर्थात् वह बहुत उत्तम है (येन) जिससे (उभौ अन्तौ) दोनों सीमाओं को (सद्यः) शीघ्र ही (परियासि) प्राप्त होता है। और (ते) तेरे (यम्) जिस स्वरूप को (वहिष्ठाः) वहन करने हारी (हरितः) अति शीघ्रगामिनी, रश्मियों के समान चित्त-वृत्तियां या प्राण-वृत्तियां या (शतम्) सौ, सैकड़ों (अश्वा) व्यापन शील किरणें और (बह्वीः) बड़ी विशाल (सप्त) सात दिशाएं जिस प्रकार सूर्य को धारण करती हैं उसी प्रकार उस आत्मा को (शतम् अश्वाः) सौ व्यापनशील हृदयगत नाड़ियां और (सप्त बह्वीः) सात मुख्य प्राण जिसको (वहन्ति) धारण करते हैं।
टिप्पणी -
‘शतं चैका हृदयस्य नाड्यः तासां मूर्धानमभिनिःसृतैका’। इति उप०। ‘सप्तास्या रेवतीरेवदूष’ इति ऋ०।
(प्र०) ‘चरतुरथासि’ (द्वि०) ‘पर्यासि’ (च०) ‘तमारोह सुखयास्यश्वम्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें