अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 37
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - पञ्चपदा विराड्जगती
सूक्तम् - अध्यात्म सूक्त
दि॒वस्पृ॒ष्ठे धाव॑मानं सुप॒र्णमदि॑त्याः पु॒त्रं ना॒थका॑म॒ उप॑ यामि भी॒तः। स नः॑ सूर्य॒ प्र ति॑र दी॒र्घमायु॒र्मा रि॑षाम सुम॒तौ ते॑ स्याम ॥
स्वर सहित पद पाठदि॒व: । पृ॒ष्ठे । धाव॑मानम् । सु॒ऽप॒र्णम् । अदि॑त्या: । पु॒त्रम् । ना॒थऽका॑म: । उप॑ । या॒मि॒ । भी॒त: । स: । न॒: । सू॒र्य॒ । प्र । ति॒र॒ । दी॒र्घम् । आयु॑: । मा । रि॒षा॒म॒ । सु॒ऽम॒तौ । ते॒ । स्या॒म॒ ॥२.३७॥
स्वर रहित मन्त्र
दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः। स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥
स्वर रहित पद पाठदिव: । पृष्ठे । धावमानम् । सुऽपर्णम् । अदित्या: । पुत्रम् । नाथऽकाम: । उप । यामि । भीत: । स: । न: । सूर्य । प्र । तिर । दीर्घम् । आयु: । मा । रिषाम । सुऽमतौ । ते । स्याम ॥२.३७॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 37
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
(दिवस्पृष्ठे) द्यौलोक, आकाश के उपरि देश में (धावमानं) गति करते हुए सूर्य के समान देदीप्यमान, उस मोक्षमय तेजोमय लोक में गति करते हुए (सुपर्णम्) उत्तम ज्ञान और पालना से युक्त (अदित्याः पुत्रम्) अदिति के पुत्र आदित्य योगी अथवा अखण्ड ब्रह्म के उपासक आत्मा को स्वयं (नाथकामः) ऐश्वर्य प्राप्त करने की इच्छा करता हुआ (भीतः) मृत्यु से भयभीत होकर (उपयामि) उसकी शरण जाता हूँ। हे (सूर्य) सूर्य ! तत्समान तेजस्विन् आत्मन् ! (सः) वह तू (नः) हमें (दीर्घम् आयुः) दीर्घ आयु (प्रतिर) प्रदान कर हम (ते सुमतौ) तेरी उत्तम बुद्धि या ज्ञानोपदेश के अधीन (स्याम) रहें और (मा रिषाम) कभी पीड़ित न हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें