अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 31
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
अ॒र्वाङ्प॒रस्ता॒त्प्रय॑तो व्य॒ध्व आ॒शुर्वि॑प॒श्चित्प॒तय॑न्पत॒ङ्गः। विष्णु॒र्विचि॑त्तः॒ शव॑साधि॒तिष्ठ॒न्प्र के॒तुना॑ सहते॒ विश्व॒मेज॑त् ॥
स्वर सहित पद पाठअ॒र्वाङ् । प॒रस्ता॑त् । प्रऽय॑त: । वि॒ऽअ॒ध्वे । आ॒शु: । वि॒प॒:ऽचित् । प॒तय॑न् । प॒त॒ङ् । विष्णु॑: । विऽचि॑त्त: । शव॑सा । अ॒धि॒ऽतिष्ठ॑न् । प्र । के॒तुना॑ । स॒ह॒ते॒ । विश्व॑म् । एज॑त् ॥२.३१॥
स्वर रहित मन्त्र
अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन्पतङ्गः। विष्णुर्विचित्तः शवसाधितिष्ठन्प्र केतुना सहते विश्वमेजत् ॥
स्वर रहित पद पाठअर्वाङ् । परस्तात् । प्रऽयत: । विऽअध्वे । आशु: । विप:ऽचित् । पतयन् । पतङ् । विष्णु: । विऽचित्त: । शवसा । अधिऽतिष्ठन् । प्र । केतुना । सहते । विश्वम् । एजत् ॥२.३१॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 31
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
(पतङ्गः) योग सिद्ध ऐश्वर्य विभूति को प्राप्त होनेहारा सूर्य के समान योगी आत्मा (अर्वाङ्) नीचे या समीप, उरे या आगे (परस्तात्) दूर, परे और (व्यध्वे) विशेष मार्ग के बीच में भी (प्रयतः) उत्तम रीति से प्राणायाम, यम, नियम आदि अष्टांगों में जितेन्द्रिय होकर (आशुः) कार्य करने में शीघ्रकारी प्रबल, वेगवान् (विपश्चित्) ज्ञानसम्पन्न मेधावी होकर (पतयन्) विभूति और ऐश्वर्यवान् होता हुआ या ब्रह्म मार्ग में जाता हुआ (विष्णुः) अपने ही अन्तरात्मा में प्रविष्ट होकर विष्णुस्वरूप, ध्यानी (विचितः) विशेष रूप से संज्ञानवान्, सम्यग्दर्शी होकर (शवसा) अपने बल, सामर्थ्य से (अधितिष्ठन्) सब पर वश करता हुआ (केतुना) अपने ज्ञान तेज से (विश्वम् एजत्) समस्त गतिमान् संसार को (प्रसहते) अपने वश करता है।
टिप्पणी -
(प्र०) ‘अर्वाक्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें