Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 39
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    रोहि॑तः का॒लो अ॑भव॒द्रोहि॒तोऽग्रे॑ प्र॒जाप॑तिः। रोहि॑तो य॒ज्ञानां॒ मुखं॒ रोहि॑तः॒ स्वराभ॑रत् ॥

    स्वर सहित पद पाठ

    रोहि॑त: । का॒ल: । अ॒भ॒व॒त् । रोहि॑त: । अग्रे॑ । प्र॒जाऽप॑ति: । रोहि॑त: । य॒ज्ञाना॑म् । मुख॑म् । रोहि॑त: । स्व᳡: । आ । अ॒भ॒र॒त् ॥२.३९॥


    स्वर रहित मन्त्र

    रोहितः कालो अभवद्रोहितोऽग्रे प्रजापतिः। रोहितो यज्ञानां मुखं रोहितः स्वराभरत् ॥

    स्वर रहित पद पाठ

    रोहित: । काल: । अभवत् । रोहित: । अग्रे । प्रजाऽपति: । रोहित: । यज्ञानाम् । मुखम् । रोहित: । स्व: । आ । अभरत् ॥२.३९॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 39

    भावार्थ -
    (रोहितः) रोहित, सर्वोत्पादक, तेजस्वी वह परम आत्मा ही (कालः) कालस्वरूप (अभवत्) है। (अग्ने) सृष्टि के पूर्व में (रोहितः) वही सर्वोत्पादक परमेश्वर (प्रजापतिः) प्रजापति, प्रजा का पालक धाता था। (रोहितः यज्ञानाम् मुखम्) ‘रोहित’ ही यज्ञों का मुख था और उसी (रोहितः) रोहित ने (स्वः आभरत्) समस्त स्वर्ग या आनन्दधाम को भरपूर कर रखा है। अहमेवाक्षयः कालो धाताहं विश्वतो मुखः। मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्॥ गी० १०। ३३॥

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top