अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 29
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - बार्हतगर्भानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
बण्म॒हाँ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ अ॑सि। म॒हांस्ते॑ मह॒तो म॑हि॒मा त्वमा॑दित्य म॒हाँ अ॑सि ॥
स्वर सहित पद पाठबट् । म॒हान् । अ॒सि॒ । सू॒र्य॒ । बट् । आ॒दि॒त्य॒ । म॒हान् । अ॒सि॒ । म॒हान् । ते॒ । म॒ह॒त: । म॒हि॒मा । त्वम् । आ॒दि॒त्य॒ । म॒हान् । अ॒सि॒॥२.२९॥
स्वर रहित मन्त्र
बण्महाँ असि सूर्य बडादित्य महाँ असि। महांस्ते महतो महिमा त्वमादित्य महाँ असि ॥
स्वर रहित पद पाठबट् । महान् । असि । सूर्य । बट् । आदित्य । महान् । असि । महान् । ते । महत: । महिमा । त्वम् । आदित्य । महान् । असि॥२.२९॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 29
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
(बट्) सत्य निश्चय से हे सूर्य के तेजस्विन् आत्मन् ! तू (महान् असि) महान् है। हे (आदित्य) आदित्य समान आत्मन् ! (बट्) सचमुच (महान् असि) तू महान् है (महतः ते) तुझ महान् की (महान् महिमा) बड़ी महिमा है। (त्वम्) तू हे (आदित्य) सूर्य के समान प्रकाशक परमेश्वर ! तू (महान् असि) ‘महान्’ सब से बड़ा है।
टिप्पणी -
(तृ० च०) ‘महस्ते सतो महिमा पनस्यते अधा देव महान् असि’ इति ऋ० यजु०। ‘महिमा पनिष्ठम महादेव महान् असि’ इति साम०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें