अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 40
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
रोहि॑तो लो॒को अ॑भव॒द्रोहि॒तोऽत्य॑तप॒द्दिव॑म्। रोहि॑तो र॒श्मिभि॒र्भूमिं॑ समु॒द्रमनु॒ सं च॑रत् ॥
स्वर सहित पद पाठरोहि॑त: । लो॒क: । अ॒भ॒व॒त् । रोहि॑त: । अति॑ । अ॒त॒प॒त् । दिव॑म् । रोहि॑त: । र॒श्मिऽभि॑: । भूमि॑म् । स॒मु॒द्रम् । अनु॑ । सम् । च॒र॒त् ॥२.४०॥
स्वर रहित मन्त्र
रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम्। रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत् ॥
स्वर रहित पद पाठरोहित: । लोक: । अभवत् । रोहित: । अति । अतपत् । दिवम् । रोहित: । रश्मिऽभि: । भूमिम् । समुद्रम् । अनु । सम् । चरत् ॥२.४०॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 40
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
(रोहितः) रोहित ही (लोकः अभवत्) यह दृश्यमाण जगत् समस्त पदार्थों का दर्शक लोक है अर्थात् यह उसी की शक्ति का विकास है। (रोहितः) वह सर्वोत्पादक ही (दिवम्) सूर्य का (अति अतपत्) अति तीव्रता से तपाता है। (रोहितः) ‘रोहित’ ही सूर्य के समान (रश्मिभिः) अपनी शक्तिमय रश्मियों से (भूमिम् समुद्रम् अनु) भूमि और समुद्र पर भी (अनु संचरत्) विचरता है, नाना प्रकार से प्रकट होता है।
टिप्पणी -
(प्र०) ‘रोहितो भूतो भवत्’ (तृ०) ‘भूम्यम्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें