अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 27
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - विराड्जगती
सूक्तम् - अध्यात्म सूक्त
एक॑पा॒द्द्विप॑दो॒ भूयो॒ वि च॑क्र॒मे द्विपा॒त्त्रिपा॑दम॒भ्येति प॒श्चात्। द्विपा॑द्ध॒ षट्प॑दो॒ भूयो॒ वि च॑क्रमे॒ त एक॑पदस्त॒न्वं समा॑सते ॥
स्वर सहित पद पाठएक॑ऽपात् । द्विऽप॑द: । भूय॑: । वि । च॒क्र॒मे॒ । द्विऽपा॑त् । त्रिऽपा॑दम् । अ॒भि । ए॒ति॒ । प॒श्चात् । द्विऽपा॑त् । ह॒ । षट्ऽप॑द: । भूय॑: । वि । च॒क्र॒मे॒ । ते । एक॑ऽपद: । त॒न्व᳡म् । सम् । आ॒स॒ते॒ ॥२.२७॥
स्वर रहित मन्त्र
एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्। द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं समासते ॥
स्वर रहित पद पाठएकऽपात् । द्विऽपद: । भूय: । वि । चक्रमे । द्विऽपात् । त्रिऽपादम् । अभि । एति । पश्चात् । द्विऽपात् । ह । षट्ऽपद: । भूय: । वि । चक्रमे । ते । एकऽपद: । तन्वम् । सम् । आसते ॥२.२७॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 27
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
(एकपाद्) ‘एकपात्’ एक चरण वाला (द्विपदः भूयः विचक्रमे) दो चरण वाले से अधिक गति करता है। और (द्विपात्) ‘द्विपात्’ दो चरण वाला (त्रिपादम्) ‘त्रिपात्’ या तीन चरण वाले को (पश्चात्) पीछे से आकर भी (अभि एति) पकड़ लेता है। (द्विपात् ह) ‘द्विपात्’ दो चरण वाला (षट्पदः भूयः विचक्रमे) ‘षट्पद’ से भी अधिक वेग से चलता है और (ते) वे सब (एकपदः) ‘एकपात्’ एक चरण वाले के (तन्वं) ‘तनु’ शरीर के आश्रय पर ही (सम् आसते) विराजते हैं।
वायुरेकपात् तत्य आकाशं पादः। गो० पू० २। ८॥ आदित्यस्त्रिपात् तस्येमे लोकाः पादाः। गो० पू० २। ८॥ चन्द्रमा द्विपात् तस्य पूर्वपक्षा परपक्षौ पादौ। गो० पू० २। ८॥ द्विपाद्वा अयं पुरुषः। श० २। ३। ४। ३३॥ अग्निः षट्पादस्तस्य पृथिव्यन्तरिक्षं धौ एष ओषधिवनस्पतय इमानि भूतानि पादाः। गो० पू० २। ९॥ अर्थात् वायु चन्द्र से भी शीघ्रगामी है और चन्द्र सूर्य को राशि संक्रमण में पीछे से जा पकड़ता है। और यह द्विपात् पुरुष समस्त अग्नि को अपने वश करता है ये सब ‘एकपात्’ परमात्मा या ‘वायु’ सब प्राणों के प्राण पर आश्रित है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें