अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
मा त्वा॑ दभन्परि॒यान्त॑मा॒जिं स्व॒स्ति दु॒र्गाँ अति॑ याहि॒ शीभ॑म्। दिवं॑ च सूर्य पृथि॒वीं च॑ दे॒वीम॑होरा॒त्रे वि॒मिमा॑नो॒ यदेषि॑ ॥
स्वर सहित पद पाठमा । त्वा॒ । द॒भ॒न् । प॒रि॒ऽयान्त॑म् । आ॒जिम् । स्व॒स्ति । दु॒:ऽगान् । अति॑ । या॒हि॒ । शीभ॑म् । दिव॑म् । च॒ । सू॒र्य॒ । पृ॒थि॒वीम् । च॒ । दे॒वीम् । अ॒हो॒रा॒त्रे इति॑ । वि॒ऽमिमा॑न: । यत् । एषि॑ ॥2.५॥
स्वर रहित मन्त्र
मा त्वा दभन्परियान्तमाजिं स्वस्ति दुर्गाँ अति याहि शीभम्। दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि ॥
स्वर रहित पद पाठमा । त्वा । दभन् । परिऽयान्तम् । आजिम् । स्वस्ति । दु:ऽगान् । अति । याहि । शीभम् । दिवम् । च । सूर्य । पृथिवीम् । च । देवीम् । अहोरात्रे इति । विऽमिमान: । यत् । एषि ॥2.५॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 5
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
हे आत्मन् सूर्य ! (आजिम्) चरम सीमा, मोक्ष पद तक (परियान्तम्) पहुंचते हुए (त्वा) तुझको (मा दभन्) हिंसक काम क्रोध आदि मानस शत्रु तुझे न मारें। तू (दुर्गान्) कठिन कठिन दुर्गम स्थानों और अवसरों, प्रलोभनों को भी (शीभम्) अतिशीघ्र (अतियाहि) पार कर। (स्वस्ति) तेरा मोक्ष मार्ग में सदा कल्याण हो। तू (यद्) जब (अहोरात्रे वि मिमानः) दिन रात्रि को नाना प्रकार से बनाता, बिताता हुआ हे (सूर्य) सूर्य समान तेजस्विन् योगिन् ! (दिवं) द्यौलोक के समान प्रकाशमान और (पृथिवीम् च) पृथिवी लोक के समान सर्वाश्रय परमात्मा के पास (एषि) पहुंचता है।
टिप्पणी -
(प्र०) ‘पर्यन्तम्’ (द्वि०) ‘सुगेन दुर्गम्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें