अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 25
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - ककुम्मत्यास्तारपङ्क्तिः
सूक्तम् - अध्यात्म सूक्त
रोहि॑तो दिव॒मारु॑ह॒त्तप॑सा तप॒स्वी। स योनि॒मैति॒ स उ॑ जायते॒ पुनः॒ स दे॒वाना॒मधि॑पतिर्बभूव ॥
स्वर सहित पद पाठरोहि॑त: । दिव॑म् । आ । अ॒रु॒ह॒त् । तप॑सा । त॒प॒स्वी । स: । योनि॑म् । आ । ए॒ति॒ । स: । ऊं॒ इति॑ । जा॒य॒ते॒ । पुन॑: । स: । दे॒वाना॑म् । अधि॑ऽपति: । ब॒भू॒व॒ ॥२.२५॥
स्वर रहित मन्त्र
रोहितो दिवमारुहत्तपसा तपस्वी। स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव ॥
स्वर रहित पद पाठरोहित: । दिवम् । आ । अरुहत् । तपसा । तपस्वी । स: । योनिम् । आ । एति । स: । ऊं इति । जायते । पुन: । स: । देवानाम् । अधिऽपति: । बभूव ॥२.२५॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 25
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
(रोहितः) रोहित, तेजस्वी सूर्य के समान आत्मा (तपसा) तप से (तपस्वी) तपस्वी होकर (दिवम्) प्रकाशमान परमेश्वर या मोक्ष को (आरुहत्) प्राप्त होता है। वही पुनः (योनिम् एति) योनि या इस लोक या जन्म स्थान, मनुष्य आदि योनि को प्राप्त होता है। (सः उ पुनः जायते) वह ही पुनः पुनः, बार बार उत्पन्न होता है (सः) वह ही (देवानाम्) ग्राह्य विषयों में क्रीड़ा करने वाले प्राणों का (अधिपतिः) स्वामी (बभूव) होता है।
परमात्मा पक्ष में—रोहित सर्वोत्पादक, परमेश्वर अपने तप से तपस्वी है। वह (योनिम्) योनि प्रकृति को प्राप्त होकर जगत् का प्रादुर्भाव करता है और समस्त अग्नि ‘वायु’ आदि देवों का स्वामी हो रहता है।
टिप्पणी -
(प्र०) ‘दिवमाक्रमीत्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें