अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 44
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुष्पदा पुरःशाक्वरा भुरिग्जगती
सूक्तम् - अध्यात्म सूक्त
पृ॑थिवी॒प्रो म॑हि॒षो नाध॑मानस्य गा॒तुरद॑ब्धचक्षुः॒ परि॒ विश्वं॑ बभूव। विश्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि ॥
स्वर सहित पद पाठपृ॒थि॒वी॒ऽप्र: । म॒हि॒ष: । नाध॑मानस्य । गा॒तु: । अद॑ब्धऽचक्षु: । परि॑ । विश्व॑म् । ब॒भूव॑ । विश्व॑म् । स॒म्ऽपश्य॑न् । सु॒ऽवि॒दत्र॑: । यज॑त्र: । इ॒दम् । शृ॒णो॒तु॒ । यत् । अ॒हम् । ब्रवी॑मि ॥२.४४॥
स्वर रहित मन्त्र
पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव। विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥
स्वर रहित पद पाठपृथिवीऽप्र: । महिष: । नाधमानस्य । गातु: । अदब्धऽचक्षु: । परि । विश्वम् । बभूव । विश्वम् । सम्ऽपश्यन् । सुऽविदत्र: । यजत्र: । इदम् । शृणोतु । यत् । अहम् । ब्रवीमि ॥२.४४॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 44
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
(महिषः) वह महान् परमात्मा (पृथिवीप्रः) समस्त पृथिवी को नाना भोग्य-पदार्थों से पूर्ण करने वाला (नाधमानस्य गातुः) याचना प्रार्थना करने वाले अपने स्तुतिकर्ता उपासक के लिये जाने योग्य मार्ग के समान और (अदब्धचक्षुः) अविनाशी, सर्वेद्रष्टा चक्षु के समान (विश्वं परि बभूव) इस विश्व में व्यापक है। वह परमेश्वर (विश्वं सम्पश्यन्) विश्व को भली प्रकार देखता हुआ (सुविदत्रः) उत्तम ज्ञान और कल्याण दानशील और (यजत्रः) उपासना करने योग्य है वह (यद्) जो कुछ (अहम्) मैं (ब्रवामि) कहूं (इदं) उसको (शृणोतु) सुने।
टिप्पणी -
(प्र०) ‘बाधमानस्य’ (द्वि०) ‘अद्भुतचक्षुः परिसंबभूव’ (च०) ‘शिवाय नस्तन्वा शर्म यच्छात्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें