अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 23
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - आर्षी गायत्री
सूक्तम् - अध्यात्म सूक्त
स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य। शो॒चिष्के॑शं विचक्ष॒णम् ॥
स्वर सहित पद पाठस॒प्त । त्वा॒ । ह॒रित॑: । रथे॑ । वह॑न्ति । दे॒व॒ । सू॒र्य॒ । शो॒चि:ऽके॑शम् । वि॒ऽच॒क्ष॒णम् ॥२.२३॥
स्वर रहित मन्त्र
सप्त त्वा हरितो रथे वहन्ति देव सूर्य। शोचिष्केशं विचक्षणम् ॥
स्वर रहित पद पाठसप्त । त्वा । हरित: । रथे । वहन्ति । देव । सूर्य । शोचि:ऽकेशम् । विऽचक्षणम् ॥२.२३॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 23
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
हे (सूर्य) सूर्य के समान तेजस्विन् आत्मन् ! (शोचिष्केशम्) दीप्ति के आवरण या स्वरूप से युक्त (विचक्षणम्) विशेष रूप से ज्ञान दर्शन करने-हारे विज्ञान वान् आत्मा रूप (त्वा) तुझको हे (देव) दर्शन-वान् आत्मन् ! (सप्त हरितः) सात हरण-शील, वेगवान् प्राण (वहन्ति) धारण करते हैं।
टिप्पणी -
(तृ०) ‘विचक्षण’ इति ऋ०। ‘पुरुप्रिय’ इति मै० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें