अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 26
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - पुरोद्व्यतिजागता भुरिग्जगती
सूक्तम् - अध्यात्म सूक्त
यो वि॒श्वच॑र्षणिरु॒त वि॒श्वतो॑मुखो॒ यो वि॒श्वत॑स्पाणिरु॒त वि॒श्वत॑स्पृथः। सं बा॒हुभ्यां॑ भरति॒ सं पत॑त्त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ ॥
स्वर सहित पद पाठय: । वि॒श्वऽच॑र्षणि: । उ॒त । वि॒श्वत॑:ऽमुख: । य: । वि॒श्वत॑:ऽपाणि: । उ॒त । वि॒श्वत॑:ऽपृथ: । सम् । बा॒हुऽभ्या॑म् । भर॑ति । सम् । पत॑त्रै: । द्यावा॑पृथि॒वी इति॑ । ज॒नय॑न् । दे॒व: । एक॑: ॥२.२६॥
स्वर रहित मन्त्र
यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः। सं बाहुभ्यां भरति सं पतत्त्रैर्द्यावापृथिवी जनयन्देव एकः ॥
स्वर रहित पद पाठय: । विश्वऽचर्षणि: । उत । विश्वत:ऽमुख: । य: । विश्वत:ऽपाणि: । उत । विश्वत:ऽपृथ: । सम् । बाहुऽभ्याम् । भरति । सम् । पतत्रै: । द्यावापृथिवी इति । जनयन् । देव: । एक: ॥२.२६॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 26
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
(यः) जो परमात्मा (विश्वचर्षणिः) समस्त जगत् का द्रष्टा, सब चोर चक्षु से सम्पन्न (उत) और (विश्वतोमुखः) सब ओर को मुखों वाला है। (यः विश्वतः पाणिः) जिसके सर्वत्र हाथ हैं और जो (विश्वतस्पृथः) सर्वत्र व्याप्त है वह (एकः देवः) एक मात्र सब का द्रष्टा सब का प्रकाशक उपास्य-देव विश्व के प्राणियों पर दया करके (द्यावापृथिवी) द्यौ और पृथिवी इन दोनों में विद्यमान समस्त चराचर संसार को (पतत्रैः) कारकों द्वारा (संजनयन्) भली प्रकार उत्पन्न करता हुआ (बाहुभ्याम्) अपनी बाहुओं से, अपने हाथों से मानो सब को (सं भरति) भली प्रकार भरण पोषण करता है।
टिप्पणी -
(प्र०) ‘विश्वचर्षणि रुतविश्वतोमुखो विश्वतो बाहुरुत विश्वतस्पात्’ (तृ०) ‘सं बाहुभ्यां धमति’ (च०) ‘द्यावाभूमी’ इति ऋ०। ‘यो विश्वचक्षु’ रिति मै० सं०। (तृ०) ‘नमति’ इति तै० सं०। ‘धमत्’ इति मै० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें