Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 42
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म सूक्त

    आ॒रोह॑न्छु॒क्रो बृ॑ह॒तीरत॑न्द्रो॒ द्वे रू॒पे कृ॑णुते॒ रोच॑मानः। चि॒त्रश्चि॑कि॒त्वान्म॑हि॒षो वात॑माया॒ याव॑तो लो॒कान॒भि यद्वि॒भाति॑ ॥

    स्वर सहित पद पाठ

    आ॒ऽरोह॑न् । शु॒क्र: । बृ॒ह॒ती: । अत॑न्द्र: । द्वे इति॑ । रू॒पे इति॑ । कृ॒णु॒ते॒ । रोच॑मान: । चि॒त्र: । चि॒कि॒त्वान् । म॒हि॒ष: । वात॑म्ऽआया: । याव॑त: । लो॒कान्‌ । अ॒भि । यत् । वि॒ऽभाति॑ ॥२.४२॥


    स्वर रहित मन्त्र

    आरोहन्छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः। चित्रश्चिकित्वान्महिषो वातमाया यावतो लोकानभि यद्विभाति ॥

    स्वर रहित पद पाठ

    आऽरोहन् । शुक्र: । बृहती: । अतन्द्र: । द्वे इति । रूपे इति । कृणुते । रोचमान: । चित्र: । चिकित्वान् । महिष: । वातम्ऽआया: । यावत: । लोकान्‌ । अभि । यत् । विऽभाति ॥२.४२॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 42

    भावार्थ -
    (शुक्रः) अति तेजस्वी, सूर्य जिस प्रकार (बृहती) आकाश के महान् प्रदेशरूप दिशाओं के ऊपर (आरोहन्) चढ़कर (रोचमानः) अति कान्तिमान् होकर भी (द्वे रूपे कृणुते) दो रूप दिन और रात्रि को प्रकट करता है उसी प्रकार (शुक्रः) शुक्र, तेजस्वी शुक्ल योगी, आत्मा (बृहतीः) प्राणों या अन्य आत्माओं पर (आरोहन्) आरूढ़ होकर उनपर वश करता हुआ (अतन्द्रः) आलस्य रहित होकर निद्रावृति पर भी वश करके (रोचमानः) अति तेजस्वी होकर (द्वे रूपे कृणुते) दो रूप सम्प्रज्ञात और असम्प्रज्ञात को प्रकट करता है। वह (चित्रः) अद्भुतरूप (चिकित्वान्) ज्ञानी (महिषः) आत्मा (वातम् आयाः) वात = प्राण के बल पर गति करता हुआ (यावतः) जितने भी लोक हैं उन सब (लोकान् अभि) लोकों में (विभाति) विशेषरूप से प्रकाशित होता है। वहां विचरता है। प्राणाः वै बृहत्यः। ऐ० ३। १४॥ आत्मा वै बृहती। तां० ७। ८।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top