Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 14
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    यत्स॑मु॒द्रमनु॑ श्रि॒तं तत्सि॑षासति॒ सूर्यः॑। अध्वा॑स्य॒ वित॑तो म॒हान्पूर्व॒श्चाप॑रश्च॒ यः ॥

    स्वर सहित पद पाठ

    यत् । स॒मु॒द्रम् । अनु॑ । श्रि॒तम् । तत् । सि॒षा॒स॒ति॒ । सूर्य॑: । अध्वा॑ । अ॒स्य॒ । विऽत॑त: । म॒हान् । पूर्व॑: । च॒ । अप॑र: । च॒ । य: ॥2.१४॥


    स्वर रहित मन्त्र

    यत्समुद्रमनु श्रितं तत्सिषासति सूर्यः। अध्वास्य विततो महान्पूर्वश्चापरश्च यः ॥

    स्वर रहित पद पाठ

    यत् । समुद्रम् । अनु । श्रितम् । तत् । सिषासति । सूर्य: । अध्वा । अस्य । विऽतत: । महान् । पूर्व: । च । अपर: । च । य: ॥2.१४॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 14

    भावार्थ -
    (सूर्यः) सूर्य के समान तेज से युक्त आत्मा (तत्) उस परमरस को (सिषासति) प्राप्त करना चाहता है (यत्) जो (समुद्रम् अनुश्रितम्) समुद्र के समान आनन्दरस के सागर परमेश्वर में विद्यमान है। (अस्य) इस तक पहुंचने के लिये (यः) जो (पूर्वः) पूर्व, जो पहले चला आया है और (यः अपरः च) जो ‘अपर’ आगे भी चलना है यह समस्त (अध्वा) मार्ग (महान् विततः) बड़ा भारी उसके समक्ष विस्तृत है। अर्थात् ब्रह्म का मार्ग महान् है जिसका आगा और पीछा दोनों विशाल हैं। पूर्णब्रह्म का मार्ग अनन्त है।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top