अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 22
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - आर्षी गायत्री
सूक्तम् - अध्यात्म सूक्त
वि द्यामे॑षि॒ रज॑स्पृ॒थ्वह॒र्मिमा॑नो अ॒क्तुभिः॑। पश्य॒ञ्जन्मा॑नि सूर्य ॥
स्वर सहित पद पाठवि । द्याम् । ए॒षि॒ । रज॑: । पृ॒थु । अह॑: । मिमा॑न: । अ॒क्तुऽभि॑: । पश्य॑न् । जन्मा॑नि । सू॒र्य॒ ॥२.२२॥
स्वर रहित मन्त्र
वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः। पश्यञ्जन्मानि सूर्य ॥
स्वर रहित पद पाठवि । द्याम् । एषि । रज: । पृथु । अह: । मिमान: । अक्तुऽभि: । पश्यन् । जन्मानि । सूर्य ॥२.२२॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 22
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
हे (सूर्य) प्रेरक, उत्पादक आत्मन् ! जिस प्रकार सूर्य (अक्तुभिः) अपने दीप्तियों से (अहः मिमानः) दिन को मांपता हुआ आकाश में उदित होता है उसी प्रकार तू भी (अक्तुभिः) अपने ज्योतिर्मय ज्ञान साधन इन्दियों से (पृथु रजः) महान्, विस्तृत लोकों को (मिमानः) ज्ञान करता हुआ और (जन्मानि) नाना जन्मों को (पश्यन्) देखता हुआ (द्याम्) उस प्रकाशमान ब्रह्ममय लोक को (वि एषि) विशेष रूप से प्राप्त होता है।
बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते। गीता।
टिप्पणी -
‘उद् द्यामेषि ' इति साम०। ‘रजस्पृथ्वहामि’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें