Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 7
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म सूक्त

    सु॒खं सू॑र्य॒ रथ॑मंशु॒मन्तं॑ स्यो॒नं सु॒वह्नि॒मधि॑ तिष्ठ वा॒जिन॑म्। यं ते॒ वह॑न्ति ह॒रितो॒ वहि॑ष्ठाः श॒तमश्वा॒ यदि॑ वा स॒प्त ब॒ह्वीः ॥

    स्वर सहित पद पाठ

    सु॒ऽखम् । सूर्य॑ । रथ॑म् । अं॒शु॒ऽमन्त॑म् । स्यो॒नम् । सु॒ऽवह्नि॑म् । अधि॑ । ति॒ष्ठ॒ । वा॒जिन॑म् । यम् । ते॒ । वह॑न्ति । ह॒रित॑: । वहि॑ष्ठा: । श॒तम् । अश्वा॑: । यदि॑ । वा॒ । स॒प्त । ब॒ह्वी: ॥2.७॥


    स्वर रहित मन्त्र

    सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम्। यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥

    स्वर रहित पद पाठ

    सुऽखम् । सूर्य । रथम् । अंशुऽमन्तम् । स्योनम् । सुऽवह्निम् । अधि । तिष्ठ । वाजिनम् । यम् । ते । वहन्ति । हरित: । वहिष्ठा: । शतम् । अश्वा: । यदि । वा । सप्त । बह्वी: ॥2.७॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 7

    भावार्थ -
    हे (सूर्य) सूर्य ! सूर्य समान तेजस्विन् आत्मन् ! तू (सुखम्) सु=उत्तम ख= ज्ञानेन्द्रिय और प्राणेन्द्रिय के मार्गों से युक्त, (अंशुमन्तं) अंशु = रासों के समान उत्तम सुप्रबद्ध मनोरश्मियों से सम्पन्न, (स्योनं) सुखकारी (सुवह्निम्) सुख से एक लोक से लोकान्तर में वहन करने वाले (वाजिनम्) वाज अर्थात् बल से सम्पन्न (रथम्) उस रथ रूप भौतिक और अभौतिक सूक्ष्म रथ पर (अधितिष्ठ) विराजमान हो। (ते यम्) तेरे जिस रथ को (वहिष्ठाः) वहन करने में समर्थ (हरितः) गति-शील प्राण (अश्वाः शतम्) व्यापक, शत नाड़ियां (यदि वा) अथवा (बह्वीः सप्त) अति बलवती सात प्राण वृत्तियां (वहन्ति) धारण करती हैं।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top