Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 10
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - आस्तारपङ्क्तिः सूक्तम् - अध्यात्म सूक्त

    उ॒द्यन्र॒श्मीना त॑नुषे॒ विश्वा॑ रु॒पाणि॑ पुष्यसि। उ॒भा स॑मु॒द्रौ क्रतु॑ना॒ वि भा॑सि॒ सर्वां॑ल्लो॒कान्प॑रि॒भूर्भ्राज॑मानः ॥

    स्वर सहित पद पाठ

    उ॒तऽयन् । र॒श्मीन्। आ । त॒नु॒षे॒ । विश्वा॑ । रू॒पाणि॑ । पु॒ष्य॒सि॒ । उ॒भा । स॒मु॒द्रौ । क्रतु॑ना । वि । भा॒सि॒ । सर्वा॑न् । लो॒कान् । प॒रि॒ऽभू: । भ्राज॑मान: ॥2.१०॥


    स्वर रहित मन्त्र

    उद्यन्रश्मीना तनुषे विश्वा रुपाणि पुष्यसि। उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान्परिभूर्भ्राजमानः ॥

    स्वर रहित पद पाठ

    उतऽयन् । रश्मीन्। आ । तनुषे । विश्वा । रूपाणि । पुष्यसि । उभा । समुद्रौ । क्रतुना । वि । भासि । सर्वान् । लोकान् । परिऽभू: । भ्राजमान: ॥2.१०॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 10

    भावार्थ -
    हे आदित्य आत्मन् ! तू (उद्यन्) उदित होता हुआ सूर्य के समान ही (रश्मीन्) रश्मियों को (आ तनुषे) चारों ओर फेंकता है और (विश्वा रूपाणि) समस्त रूपों = प्राणियों को (पुष्यसि) पुष्ट करता है और (क्रतुना) ज्ञान और कर्म सामर्थ्य से (भ्राजमानः) अति प्रदीप्त होकर (सर्वान् लोकान् परिभूः) समस्त लोकों में व्यापक या गतिमान् सूर्य के समान कामचारी होकर (उभा समुदौ) दोनों समुदों, इह और अमुक दोनों लोकों को (विभासि) प्रकाशित करता है। आदित्यो ह वै बाह्यः प्राण उदयति। एष ह्येनं चाक्षुषं प्राणमनुगृह्णानः। इत्यादि प्रश्न० उप० ३। ८॥

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top