Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 10
सूक्त - यक्ष्मनाशनी
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
येव॒ध्वश्च॒न्द्रं व॑ह॒तुं यक्ष्मा॑ यन्ति॒ जनाँ॒ अनु॑। पुन॒स्तान्य॒ज्ञिया॑दे॒वा न॑यन्तु॒ यत॒ आग॑ताः ॥
स्वर सहित पद पाठये । व॒ध्व᳡: । च॒न्द्रम् । व॒ह॒तुम् । यक्ष्मा॑: । यन्ति॑ । जना॑न् । अनु॑ । पुन॑: । तान् । य॒ज्ञिया॑: । दे॒वा: । नय॑न्तु । यत॑: । आऽग॑ता: ॥१.१०।
स्वर रहित मन्त्र
येवध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनाँ अनु। पुनस्तान्यज्ञियादेवा नयन्तु यत आगताः ॥
स्वर रहित पद पाठये । वध्व: । चन्द्रम् । वहतुम् । यक्ष्मा: । यन्ति । जनान् । अनु । पुन: । तान् । यज्ञिया: । देवा: । नयन्तु । यत: । आऽगता: ॥१.१०।
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 10
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
(ये) जो (यक्ष्माः) पूजा करने योग्य, आदर सत्कार के योग्य अतिथि लोग (जनान् अनु) सर्वसाधारण मनुष्यों के साथ साथ (वध्वः) नववधू के (चन्द्रम्) आह्लादकारी (वहतुम्) रथ या दहेज को देखने के लिये (यन्ति) आवें (तान्) उनको (यज्ञियाः देवाः) यज्ञ, विवाह कृत्य के करने वाले विद्वान् ब्राह्मण या रक्षक लोग (पुनः) फिर (नयन्तु) आदर सत्कार से उसी स्थान पर पहुंचा दें (यतः आगताः) जहां से वे पधारे हों।
यज्ञ = ‘जञ्ज’ = विवाह की बारात। ‘यज्ञियाः देवाः’ = बारात के रक्षक लोग।
टिप्पणी -
(द्वि०) ‘जनादनु’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें