Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 4
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
सोमो॑ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑। र॒यिं च॑पु॒त्रांश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ॥
स्वर सहित पद पाठसोम॑: । द॒द॒त् । ग॒न्ध॒र्वाय॑ । ग॒न्ध॒र्व: । द॒द॒त् । अ॒ग्नये॑ । र॒यिम् । च॒ । पु॒त्रान् । च॒ । अ॒दा॒त् । अ॒ग्नि: । मह्य॑म् । अथो॒ इति॑ । इ॒माम् ॥२.४॥
स्वर रहित मन्त्र
सोमोददद्गन्धर्वाय गन्धर्वो दददग्नये। रयिं चपुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥
स्वर रहित पद पाठसोम: । ददत् । गन्धर्वाय । गन्धर्व: । ददत् । अग्नये । रयिम् । च । पुत्रान् । च । अदात् । अग्नि: । मह्यम् । अथो इति । इमाम् ॥२.४॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 4
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
(सोमः) सोम कन्या को (गन्धर्वाय ददद्) गन्धर्व के हाथ प्रदान करता है। (गन्धर्वः) गन्धर्व (अग्नये ददद्) उसे अग्नि के हाथ प्रदान करता है (अग्निः) अग्नि (रयिम्) वीर्य या रज और पुत्रों को (ददद्) प्रदान करता हुआ (इमाम्) इस कन्या को (अथो) तदनन्तर (मह्यम् अदाद्) मुझ पति को प्रदान करता है।
टिप्पणी -
‘सोमोऽददाद्गन्धर्वाय गन्धर्वोऽग्नये ददात्। पशूश्च मह्यं पुत्रांश्चाग्निर्ददात्यथो त्वाम्’ इति मै० ब्रा०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें