Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 2
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    पुनः॒पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा। दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑तिश॒रदः॑ श॒तम् ॥

    स्वर सहित पद पाठ

    पुन॑: । पत्नी॑म् ।अ॒ग्नि: । अ॒दा॒त् । आयु॑षा । स॒ह । वर्च॑सा । दी॒र्घऽआ॑यु: । अ॒स्या॒: । य: । पति॑: । जीवा॑ति । श॒रद॑: । श॒तम् ॥२.२॥


    स्वर रहित मन्त्र

    पुनःपत्नीमग्निरदादायुषा सह वर्चसा। दीर्घायुरस्या यः पतिर्जीवातिशरदः शतम् ॥

    स्वर रहित पद पाठ

    पुन: । पत्नीम् ।अग्नि: । अदात् । आयुषा । सह । वर्चसा । दीर्घऽआयु: । अस्या: । य: । पति: । जीवाति । शरद: । शतम् ॥२.२॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 2

    भावार्थ -
    (पुनः) कन्या के पिता के देने के उपरान्त भी (पत्नीम्) पत्नी को (अग्निः) ज्ञानी पुरोहित और परमेश्वर (आयुषा वर्चसा सह) आयु और तेजः सहित (अदाद्) कन्या को प्रदान करता है। (अस्याः) इसका (यः पतिः) जो पति है वह (दीर्घायुः) दीर्घ आयु वाला होकर (शतं शरदः) सौ बरसों तक (जीवाति) जीवे।

    ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top