Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 41
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
दे॒वैर्द॒त्तंमनु॑ना सा॒कमे॒तद्वाधू॑यं॒ वासो॑ व॒ध्वश्च॒ वस्त्र॑म्। यो ब्र॒ह्मणे॑चिकि॒तुषे॒ ददा॑ति॒ स इद्रक्षां॑सि॒ तल्पा॑नि हन्ति ॥
स्वर सहित पद पाठदे॒वै: । द॒त्तम् । मनु॑ना । सा॒कम् । ए॒तत् । वाधू॑ऽयम्। वास॑: । व॒ध्व᳡: । च॒ । वस्त्र॑म् । य: । ब्र॒ह्मणे॑ । चि॒कि॒तुषे॑ । ददा॑ति । स: । इत् । रक्षां॑सि । तल्पा॑नि । ह॒न्ति॒ ॥२.४१॥
स्वर रहित मन्त्र
देवैर्दत्तंमनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम्। यो ब्रह्मणेचिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति ॥
स्वर रहित पद पाठदेवै: । दत्तम् । मनुना । साकम् । एतत् । वाधूऽयम्। वास: । वध्व: । च । वस्त्रम् । य: । ब्रह्मणे । चिकितुषे । ददाति । स: । इत् । रक्षांसि । तल्पानि । हन्ति ॥२.४१॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 41
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
(देवैः) देव, दानशील वर कन्या के निमित्त देने वाले और (मनुना) मनु = प्रजापति, वर कन्या के पिता द्वारा (दत्तम्) प्रदान किये (वाधूयम् वासः) वधू के वरण करनेहारे वर का वस्त्र (वध्वः च वस्त्रम्) वधू के विवाहकाल के वस्त्र (एतत्) इस सबको (साकम्) एक साथ ही (यः) जो पति (चिकितुषे ब्रह्मणे) विद्वान् ब्राह्मण को (ददाति) प्रदान करता है (सः इत्) वह ही (तल्पानि = तल्प्यानि) तल्प अर्थात् सेज के ऊपर होने वाले (रक्षांसि) विघ्नों या बाधक कारणों को (हन्ति) नाश कर देता है। १४। १। २५॥ मन्त्र में ‘वाध्यवस्त्र’ के दान का वर्णन पूर्व आ चुका है। फल यहां दर्शाते हैं।
टिप्पणी -
(च०) ‘तल्पानि’ इति ह्विटनिकामितः। ‘तर्प्यानि’ इति पैप्प० सं०। (द्वि०) ‘वाधूयं वध्वो वासोस्याः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें