Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 38
सूक्त - आत्मा
देवता - परानुष्टुप् त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
तां पू॑षंछि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒ वप॑न्ति। या न॑ ऊ॒रू उ॑श॒तीवि॒श्रया॑ति॒ यस्या॑मु॒शन्तः॑ प्र॒हरे॑म॒ शेपः॑ ॥
स्वर सहित पद पाठताम् । पूष॑न् । शि॒वऽत॑माम् । आ । ई॒र॒य॒स्व॒ । यस्या॑म् । बीज॑म् । म॒नु॒ष्या᳡: । वप॑न्ति । या । न॒: । ऊ॒रू इति॑ । उ॒श॒ति । वि॒ऽश्रया॑ति । यस्या॑म् । उ॒शन्त॑: । प्र॒ऽहरे॑म । शेप॑: ॥२.३८॥
स्वर रहित मन्त्र
तां पूषंछिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति। या न ऊरू उशतीविश्रयाति यस्यामुशन्तः प्रहरेम शेपः ॥
स्वर रहित पद पाठताम् । पूषन् । शिवऽतमाम् । आ । ईरयस्व । यस्याम् । बीजम् । मनुष्या: । वपन्ति । या । न: । ऊरू इति । उशति । विऽश्रयाति । यस्याम् । उशन्त: । प्रऽहरेम । शेप: ॥२.३८॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 38
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
हे पूषन् ! पोषक पते ! तू (ताम्) उस परम प्रियतमा (शिवतमाम्) अति कल्याणकारिणी उस स्त्री को (ऐरयस्व) प्राप्त कर, (यस्याम्) जिसमें (मनुष्याः) मनुष्य, मननशील पुरुष (बीजम्) अपना बीज (वपन्ति) बोते हैं। (या) जो स्त्री (उशती) कामना करती हुई। (नः) हमारे लिये (ऊरू) अपनी दोनों जंघाएं (विश्रयाति) खोलकर धर दे और (यस्याम्) जिसमें हम (उशन्तः) कामना करते हुए (शेपः) प्रजनन अंग को (प्रहरेम) प्रवेश करावें।
टिप्पणी -
(तृ०) ‘विश्रयाते’ (च०) ‘प्रहराम शेषम्’ इति ऋ० पैप्प० सं०, ‘तां न...विश्रयाते...प्रहरेम शेपम्’ इति हि० गृ० सू०। ‘सा नः पूषा शिवतमेरय सा न ऊरू उशती विहर। यस्यामुशन्तः प्रहराम शेपं यस्यामुकामा बहवोनिविष्ट्ये’ पा० गृ० सू०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें