Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 39
सूक्त - आत्मा
देवता - भुरिक् त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
आ रो॑हो॒रुमुप॑धत्स्व॒ हस्तं॒ परि॑ ष्वजस्व जा॒यांसु॑मन॒स्यमा॑नः। प्र॒जां कृ॑ण्वाथामि॒हमोद॑मानौ दी॒र्घं वा॒मायुः॑ सवि॒ता कृ॑णोतु ॥
स्वर सहित पद पाठआ । रो॒ह॒ । ऊ॒रुम् । उप॑ । ध॒त्स्व॒ । हस्त॑म् । परि॑ । स्व॒ज॒स्व॒ । जा॒याम् । सु॒ऽम॒न॒स्यमा॑न: । प्र॒ऽजाम् । कृ॒ण्वा॒था॒म् । इ॒ह । मोद॑मानौ । दी॒र्घम् । वा॒म् । आयु॑: । स॒वि॒ता । कृ॒णो॒तु॒ ॥२.३९॥
स्वर रहित मन्त्र
आ रोहोरुमुपधत्स्व हस्तं परि ष्वजस्व जायांसुमनस्यमानः। प्रजां कृण्वाथामिहमोदमानौ दीर्घं वामायुः सविता कृणोतु ॥
स्वर रहित पद पाठआ । रोह । ऊरुम् । उप । धत्स्व । हस्तम् । परि । स्वजस्व । जायाम् । सुऽमनस्यमान: । प्रऽजाम् । कृण्वाथाम् । इह । मोदमानौ । दीर्घम् । वाम् । आयु: । सविता । कृणोतु ॥२.३९॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 39
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
हे पुरुष ! (ऊरुम्) अपनी पत्नी को प्रेम से अपनी जंघा पर (आरोह=आरोहय) चढ़ा ले। (हस्तम्) अपने हाथ को या बाहू को (उपधत्स्व) उसके सिरहाने के समान लगा दे। और (सुमनस्यमानः) शुभ चित्त वाला होकर (जायाम्) अपनी स्त्री को (परिष्वजस्व) आलिंगन कर। हे स्त्री पुरुषो ! (इह) गृहस्थ में (मोदमानौ) परस्पर प्रसन्न रहते हुए, आनन्दविनोद करते हुए तुम दोनों (प्रजाम्) उत्तम सन्तानोस्पत्ति (कृण्वाथाम्) करो। (सविता) सब संसार का उत्पन्न करने वाला परमेश्वर (वां) तुम दोनों की (दीर्घम् आयुः) दीर्घ आयु (कृणोतु) करे।
टिप्पणी -
‘आरोहोरूमुपबर्हस्व बाहुम्’ इति आपस्त०। (तृ०) ‘रोदमानौ’ (च०) ‘दीर्घ त्वायुः स’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें