Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 49
    सूक्त - आत्मा देवता - त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    याव॑तीः कृ॒त्याउ॑प॒वास॑ने॒ याव॑न्तो॒ राज्ञो॒ वरु॑णस्य॒ पाशाः॑। व्यृद्धयो॒ या अस॑मृद्धयो॒या अ॒स्मिन्ता स्था॒णावधि॑ सादयामि ॥

    स्वर सहित पद पाठ

    याव॑ती: । कृ॒त्या: । उ॒प॒ऽवास॑ने । याव॑न्त: । राज्ञ॑: । वरु॑णस्य । पाशा॑: । विऽऋ॑ध्दय: । या: । अस॑म्ऽऋध्दय: । या: । अ॒स्मिन् । ता: । स्था॒णौ । अधि॑ । सा॒द॒या॒मि॒ ॥२.४९॥


    स्वर रहित मन्त्र

    यावतीः कृत्याउपवासने यावन्तो राज्ञो वरुणस्य पाशाः। व्यृद्धयो या असमृद्धयोया अस्मिन्ता स्थाणावधि सादयामि ॥

    स्वर रहित पद पाठ

    यावती: । कृत्या: । उपऽवासने । यावन्त: । राज्ञ: । वरुणस्य । पाशा: । विऽऋध्दय: । या: । असम्ऽऋध्दय: । या: । अस्मिन् । ता: । स्थाणौ । अधि । सादयामि ॥२.४९॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 49

    भावार्थ -
    (यावतीः) जितने (कृत्याः) हिंसाकारी प्रयोग और हानिकारक क्रियाएं (उपवासने) वरवधू के वस्त्र में हैं और (यावन्तः) जितने (राज्ञः) राजा (वरुणस्य) वरुण परमात्मा के (पाशाः) पाश हैं। और (याः) जितनी (व्यृद्धयः) दरिद्रताएं और (याः) जो (असमृद्वयः) दुरवस्थाएं (अस्मिन्) इस वस्त्र में एवं संसार में हैं (ताः) उनको (स्थाणौ) वृक्ष में, एवं वृक्ष के समान दूरस्थ परमात्मा के आश्नय (अधि सादयामि) छोड़ता हूं।

    ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top