Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 8
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
एमंपन्था॑मरुक्षाम सु॒गं स्व॑स्ति॒वाह॑नम्। यस्मि॑न्वी॒रो न रिष्य॑त्य॒न्येषां॑वि॒न्दते॒ वसु॑ ॥
स्वर सहित पद पाठआ । इ॒मम् । पन्था॑म् । अ॒रु॒क्षा॒म॒ । सु॒ऽगम् । स्व॒स्ति॒ऽवाह॑नम् । यस्मि॑न् । वी॒र: । न । रिष्य॑ति । अ॒न्येषा॑म् । वि॒न्दते॑ । वसु॑ ॥२.८॥
स्वर रहित मन्त्र
एमंपन्थामरुक्षाम सुगं स्वस्तिवाहनम्। यस्मिन्वीरो न रिष्यत्यन्येषांविन्दते वसु ॥
स्वर रहित पद पाठआ । इमम् । पन्थाम् । अरुक्षाम । सुऽगम् । स्वस्तिऽवाहनम् । यस्मिन् । वीर: । न । रिष्यति । अन्येषाम् । विन्दते । वसु ॥२.८॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 8
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
हम लोग (इमं पन्थाम्) इस मार्ग को (आरुक्षाम्) प्राप्त करें, उसपर चलें जो (सुगम) सुख से चलने योग्य और (स्वस्तिवाहनम्) जिसपर सुख से रथ, घोड़े और हाथी आदि चल सकें। (यस्मिन्) जिस से (वीरः) वीर्यवान् पुरुष, राजा (न रिष्यति) कभी क्लेश नहीं पाता प्रत्युत (अन्येषां) औरों के (वसु) धन आदि सम्पत्ति और आवास योग्य गृह आदि पर भी (विन्दते) अधिकार प्राप्त करता है।
टिप्पणी -
(प्र० द्वि०) ‘सुगं पन्थानमारुक्षामरिष्टं स्वास्ति’ इति आपस्त०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें