Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 33
सूक्त - आत्मा
देवता - विराट् आस्तार पङ्क्ति
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
उत्ति॑ष्ठे॒तोवि॑श्वावसो॒ नम॑सेडामहे त्वा। जा॒मिमि॑च्छ पितृ॒षदं॒ न्यक्तां॒ स ते॑ भा॒गोज॒नुषा॒ तस्य॑ विद्धि ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒ । इ॒त: । वि॒श्व॒व॒सो॒ इति॑ विश्वऽवसो । नम॑सा । ई॒डा॒म॒हे॒ । त्वा॒। जा॒मिम् । इ॒च्छ॒ । पि॒तृ॒ऽसद॑म् । निऽअ॑क्ताम् । स: । ते॒ । भा॒ग: । ज॒नुषा॑ । तस्य॑ । वि॒ध्दि॒ ॥२.३३॥
स्वर रहित मन्त्र
उत्तिष्ठेतोविश्वावसो नमसेडामहे त्वा। जामिमिच्छ पितृषदं न्यक्तां स ते भागोजनुषा तस्य विद्धि ॥
स्वर रहित पद पाठउत् । तिष्ठ । इत: । विश्ववसो इति विश्वऽवसो । नमसा । ईडामहे । त्वा। जामिम् । इच्छ । पितृऽसदम् । निऽअक्ताम् । स: । ते । भाग: । जनुषा । तस्य । विध्दि ॥२.३३॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 33
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
हे (विश्वावसो) समस्त प्रकार के धनों के स्वामिन् ! वर पुरुष ! (इतः) तू यहां से (उत्तिष्ठ) उठ (त्वा) तेरी (नमसा) नमस्कार द्वारा (इडामहे) हम पूजा करते हैं। (पितृसदम्) पिता के घर में रहने वाली (न्यक्ताम्) अति सुशोभित, सुस्नाता, अञ्जनादि से सुशोभित (जामिम्) कन्या या वधू को तू (इच्छ) प्राप्त कर, उसकी कामना कर। (सः) वह (ते) तेरा (भागः) भाग है (जनुषा) उत्पत्ति कर्म से (तस्य) उसको (विद्धि) प्राप्त कर।
जामिः भगिनी इति बहवः। जनयन्ति अस्याम् इति निर्वचनात् जामिः कन्या पत्नी वा। इस मन्त्र से विवाहविधि के उत्तर पितृगृह में ही चतुर्थी कर्म में वर वधू को एकान्त तल्पारोहण की आज्ञा दी जाती है।
टिप्पणी -
(प्र०) ‘उदीर्श्वातो विश्वा’ (तृ०) ‘अन्यामिच्छ’, ‘व्यक्ताम्’ इति ऋ०। ‘उदीर्ष्वात पतीह्येषा विश्वावसुं नमसागीर्भिरीडे’ इति पैप्प० सं०। ‘पितृषदं वित्तोमिति’ इति आपस्त०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें