Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 65
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यदा॑स॒न्द्यामु॑प॒धाने॒ यद्वो॑प॒वास॑ने कृ॒तम्। वि॑वा॒हे कृ॒त्यां यांच॒क्रुरा॒स्नाने॒ तां नि द॑ध्मसि ॥
स्वर सहित पद पाठयत् । आ॒ऽस॒न्द्योम् । उ॒प॒ऽधाने॑ । यत् । वा॒ । उ॒प॒ऽवास॑ने । कृ॒तम् । वि॒ऽवा॒हे । कृ॒त्याम । याम् । च॒क्रु: । आ॒ऽस्नाने॑ । ताम् । नि । द॒ध्म॒सि॒ ॥२.६५॥
स्वर रहित मन्त्र
यदासन्द्यामुपधाने यद्वोपवासने कृतम्। विवाहे कृत्यां यांचक्रुरास्नाने तां नि दध्मसि ॥
स्वर रहित पद पाठयत् । आऽसन्द्योम् । उपऽधाने । यत् । वा । उपऽवासने । कृतम् । विऽवाहे । कृत्याम । याम् । चक्रु: । आऽस्नाने । ताम् । नि । दध्मसि ॥२.६५॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 65
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
(यत्) जो (आसन्द्याम्) आसन्दी, या खाट या पलङ्ग पर (यद्) जो (उपधाने) सिरहाने और (यद् वा) जो (उपवासने) वस्त्रों पर और (विवाहे) विवाह के समय (यां कृत्याम्) जिस घातक विषम प्रयोग को करते हैं (तां) उसको हम (खाने) स्नान कराने वाले द्वारा ही (नि दध्मसि) दूर करते हैं। चौकी, गद्दा, विछौना, वस्त्र पहनाना आदि सब कार्यों की जिम्मेदारी नाई पर रखनी चाहिये।
टिप्पणी -
‘आसन्या उप’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें