Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 66
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यद्दु॑ष्कृ॒तंयच्छम॑लं विवा॒हे व॑ह॒तौ च॒ यत्। तत्सं॑भ॒लस्य॑ कम्ब॒ले मृ॒ज्महे॑ दुरि॒तंव॒यम् ॥
स्वर सहित पद पाठयत् । दु॒:ऽकृ॒तम् । यत् । शम॑लम् । वि॒ऽवा॒हे । व॒ह॒तौ । च॒ । यत् । तत् । स॒म्ऽभ॒लस्य॑ । क॒म्ब॒ले । मृ॒ज्महे॑ । दु॒:ऽइ॒तम् । व॒यम् ॥२.६६॥
स्वर रहित मन्त्र
यद्दुष्कृतंयच्छमलं विवाहे वहतौ च यत्। तत्संभलस्य कम्बले मृज्महे दुरितंवयम् ॥
स्वर रहित पद पाठयत् । दु:ऽकृतम् । यत् । शमलम् । विऽवाहे । वहतौ । च । यत् । तत् । सम्ऽभलस्य । कम्बले । मृज्महे । दु:ऽइतम् । वयम् ॥२.६६॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 66
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
(यद्) जो (विवाहे) विवाह के अवसर पर और (यत् च) जो कुछ (वहतौ) दहेज में या रथ में (दुःकृतम्) बुरा, विघ्नकारी कार्य और (यत् शमलम्) जो शमल, घृणित, मलिन कार्य किया हो (वयम्) हम (तत् दुरितम्) उस बुरे कार्य को (सम्भलस्य) मधुर भाषी वरके प्रशंसक पुरुष के (कम्बले) कम्बल में (मृज्महे) शुद्ध करें। अर्थात् जो पुरुष कन्या के पिता के समक्ष वर के गुण वर्णन करता है उसका उसके कार्य के प्रतिफल में कम्बल दिया जाता है। वही विवाह के अवसर पर होने वाले विघ्न और त्रुटिका जिम्मेवार है। जैसे भृत्य के कार्य की त्रुटिको उसके वेतन में से पूर्ण करते हैं उसी प्रकार विवाह कार्य की त्रुटिको सम्भल के वेतन रूप कम्बल में से पूर्ण कर लेना चाहिये।
टिप्पणी -
(तृ०) ‘संभरस्य’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें