Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 9
सूक्त - आत्मा
देवता - त्र्यवसाना षट्पदा विराट् अत्यष्टि
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
इ॒दं सु मे॑ नरःशृणुत॒ यया॒शिषा॒ दंप॑ती वा॒मम॑श्नु॒तः। ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षुवा॑नस्प॒त्येषु॒ येऽधि॑ त॒स्थुः। स्यो॒नास्ते॑ अ॒स्यै व॒ध्वै॑ भवन्तु॒ माहिं॑सिषुर्वह॒तुमु॒ह्यमा॑नम् ॥
स्वर सहित पद पाठइ॒दम् । सु । मे॒ । न॒र॒: । शृ॒णु॒त॒ । यया॑ । आ॒ऽशिषा॑ । दंप॑ती॒ इति॒ दम्ऽप॑ती । वा॒मम् । अ॒श्नु॒त: । ये । ग॒न्ध॒र्वा: । अ॒प्स॒रस॑: । च॒ । दे॒वी: । ए॒षु । वा॒न॒स्प॒त्येषु॑ । ये । अधि॑ । त॒स्थु: । स्यो॒ना: । ते॒ । अ॒स्यै । व॒ध्वै । भ॒व॒न्तु॒ । मा । हिं॒सि॒षु॒: । व॒ह॒तुम् । उ॒ह्यमा॑नम् ॥२.९॥
स्वर रहित मन्त्र
इदं सु मे नरःशृणुत ययाशिषा दंपती वाममश्नुतः। ये गन्धर्वा अप्सरसश्च देवीरेषुवानस्पत्येषु येऽधि तस्थुः। स्योनास्ते अस्यै वध्वै भवन्तु माहिंसिषुर्वहतुमुह्यमानम् ॥
स्वर रहित पद पाठइदम् । सु । मे । नर: । शृणुत । यया । आऽशिषा । दंपती इति दम्ऽपती । वामम् । अश्नुत: । ये । गन्धर्वा: । अप्सरस: । च । देवी: । एषु । वानस्पत्येषु । ये । अधि । तस्थु: । स्योना: । ते । अस्यै । वध्वै । भवन्तु । मा । हिंसिषु: । वहतुम् । उह्यमानम् ॥२.९॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 9
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
हे (नरः) नेता पुरुषो ! (मे) मेरा (इदम्) यह प्रार्थना वचन (सु शृणुत) भली प्रकार सुनो। (यया) जिस (आशिषा) आशीर्वाद या आशा से (दम्पती) स्त्री पुरुष, वर वधू (वामम्) रमणीय, धनका सुखपूर्वक (अश्नुतः) भोग करते हैं। (ये) जो (गन्धर्वाः) पृथ्वी या वाणी के धारण करनेहारे पुरुष और (देवीः अप्सरसश्च) उत्तम ज्ञानपूर्ण देवी, स्त्रियां (एषु) इन (वानस्पत्येषु) वनस्पतियों से पूर्ण जंगलों में (अधितस्थुः) अधिकारी रूप से रहते हैं अथवा—(गन्धर्वाः अप्सरसः च) पुरुष और स्त्रियां जो (वानस्पत्येषु अधितस्थुः) वृक्ष और लता के समान परस्पर मिलकर घर बना कर रहते हैं। (ते) वे (अस्यै) इस (वध्वै) नव वधू के लिये (स्योनाः भवन्तु) सुखकारी हों वे (ऊह्यमानम्) उठाकर ले जाये जाते हुए, गुजरते हुए (वहतुम्) दहेज या रथ को (मा हिंसषुः) विनाश न करें, न लूटें पाटें।
टिप्पणी -
(च०) ‘एषु वृक्षेषु वानस्पत्येष्वासते’ (पं०) ‘शिवास्ते’ (ष०) ‘उद्यमानम्’ इति आप०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें