Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 67
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    सं॑भ॒ले मलं॑सादयि॒त्वा क॑म्ब॒ले दु॑रि॒तं व॒यम्। अभू॑म य॒ज्ञियाः॑ शु॒द्धाः प्र ण॒ आयूं॑षितारिषत् ॥

    स्वर सहित पद पाठ

    स॒म्ऽभ॒ले । मल॑म् । सा॒द॒यि॒त्वा । क॒म्ब॒ले । दु॒:ऽइ॒तम् । व॒यम् । अभू॑म । य॒ज्ञिया॑: । शु॒ध्दा: । प्र । न॒: । आयूं॑षि । ता॒रि॒ष॒त् ॥२.६७॥


    स्वर रहित मन्त्र

    संभले मलंसादयित्वा कम्बले दुरितं वयम्। अभूम यज्ञियाः शुद्धाः प्र ण आयूंषितारिषत् ॥

    स्वर रहित पद पाठ

    सम्ऽभले । मलम् । सादयित्वा । कम्बले । दु:ऽइतम् । वयम् । अभूम । यज्ञिया: । शुध्दा: । प्र । न: । आयूंषि । तारिषत् ॥२.६७॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 67

    भावार्थ -
    (सम्भले) वर के प्रशंसक ‘संभल’ नामक पुरुष पर (मलं) विवाह के अवसर पर होने वाले दोष को अथवा दोष की उत्तरदायिता को (सादयित्वा) डाल कर और (वयम् दुरितम्) हुई त्रुटिको (कम्बले) कम्बल पर डाल कर हम (यज्ञियाः) विवाह यज्ञ में आये बाराती लोग (शुद्धाः) शुद्ध, निर्दोष (अभूम) रहें। वह ‘सम्भल’ ही (नः) हमारे (आयूंषि) जीवनों को उस अवसर (प्र तारिषत्) सुरक्षित रखता है। वहीं बरातियों के सुखपूर्वक रहने आदि का उत्तरदायी होता है।

    ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top