Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 44
    सूक्त - आत्मा देवता - प्रस्तार पङ्क्ति छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    नवं॒ वसा॑नःसुर॒भिः सु॒वासा॑ उ॒दागां॑ जी॒व उ॒षसो॑ विभा॒तीः। आ॒ण्डात्प॑त॒त्रीवा॑मुक्षि॒विश्व॑स्मा॒देन॑स॒स्परि॑ ॥

    स्वर सहित पद पाठ

    नव॑म् । वसा॑न: । सु॒र॒भि: । सु॒ऽवासा॑: । उ॒त्ऽआगा॑म् । जी॒व: । उ॒षस॑: । वि॒ऽभा॒ती: । आ॒ण्डात् । प॒त॒त्रीऽइ॑व । अ॒मु॒क्षि॒ । विश्व॑स्मात् । एन॑स: । परि॑॥२.४४॥


    स्वर रहित मन्त्र

    नवं वसानःसुरभिः सुवासा उदागां जीव उषसो विभातीः। आण्डात्पतत्रीवामुक्षिविश्वस्मादेनसस्परि ॥

    स्वर रहित पद पाठ

    नवम् । वसान: । सुरभि: । सुऽवासा: । उत्ऽआगाम् । जीव: । उषस: । विऽभाती: । आण्डात् । पतत्रीऽइव । अमुक्षि । विश्वस्मात् । एनस: । परि॥२.४४॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 44

    भावार्थ -
    मैं गृह का स्वामी (नवं वसानः) नये वस्त्र पहन कर (सुरभिः) सुगन्धित पदार्थों से युक्त (सुवासाः) उत्तम वस्त्रों से सुशोभित होकर (जीवः) सुख से जीवन धारण करता हुआ (विभातीः उषसः) विशेषरूप से प्रकाश वाली उषाओं में नित्य प्रतिदिन (उद् अगाम्) उठा करूं। और (पतत्री) पक्षी (आण्डात् इव) अण्ड से निकल कर जिस प्रकार बाहर आ जाता है और अण्डे से मुक्त हो जाता है उसी प्रकार में (विश्वस्मात् एनसः) समस्त पाप से (परि अमुक्षि) ऊपर होकर उससे मुक्त हो जाऊं।

    ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top