Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 69
सूक्त - आत्मा
देवता - त्र्यवसाना षट्पदा अतिशाक्वरी
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
अङ्गा॑दङ्गाद्व॒यम॒स्या अप॒ यक्ष्मं॒ नि द॑ध्मसि। तन्मा प्राप॑त्पृथि॒वीं मोतदे॒वान्दिवं॒ मा प्राप॑दु॒र्वन्तरि॑क्षम्। अ॒पो मा प्राप॒न्मल॑मे॒तद॑ग्नेय॒मं मा प्राप॑त्पि॒तॄंश्च॒ सर्वा॑न् ॥
स्वर सहित पद पाठअङ्गा॑त्ऽअङ्गात् । व॒यम् । अ॒स्या: । अप॑ । यक्ष्म॑म् । नि । द॒ध्म॒सि॒ । तत् । मा । प्र । आ॒प॒त् । पृ॒थि॒वीम् । मो । उ॒त । दे॒वान । दिव॑म् । मा । प्र । आ॒प॒त् । उ॒रु । अ॒न्तरि॑क्षम् । अ॒प: । मा । प्र । आ॒प॒त् । मल॑म् । ए॒तत् । अ॒ग्ने॒ । य॒मम् । मा । प्र । आ॒प॒त् । पि॒तॄन् । च॒ । सर्वा॑न् ॥२.६९॥
स्वर रहित मन्त्र
अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि। तन्मा प्रापत्पृथिवीं मोतदेवान्दिवं मा प्रापदुर्वन्तरिक्षम्। अपो मा प्रापन्मलमेतदग्नेयमं मा प्रापत्पितॄंश्च सर्वान् ॥
स्वर रहित पद पाठअङ्गात्ऽअङ्गात् । वयम् । अस्या: । अप । यक्ष्मम् । नि । दध्मसि । तत् । मा । प्र । आपत् । पृथिवीम् । मो । उत । देवान । दिवम् । मा । प्र । आपत् । उरु । अन्तरिक्षम् । अप: । मा । प्र । आपत् । मलम् । एतत् । अग्ने । यमम् । मा । प्र । आपत् । पितॄन् । च । सर्वान् ॥२.६९॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 69
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
(वयम्) हम लोग (अस्याः) इस वधू के (अङ्गात् अङ्गात्) एक एक अङ्ग से (यचमम्) रोगांश को (अप निदध्मसि) दूर करें। (तत्) वह मल (पृथिवीम् मा प्रापत्) पृथिवी को न प्राप्त हो, (मा उत देवान्) देवों, विद्वानों एवं दिव्य पदार्थों को भी प्राप्त न हो (उरु अन्तरिक्षम्) विशाल अन्तरिक्ष और (दिवम्) द्यौ को भी (मा प्रापत्) प्राप्त न हो। हे अग्ने (एतत् मलम्) यह मल (अपः मा प्रापत्) जलों में भी न जाय। (यमं मा प्रापत्) यम ब्रह्मचारी और व्यवस्थापक और (सर्वान् च पितॄन्) समस्त प्रजा के पालकों को भी (मा प्रापत्) प्राप्त न हो। प्रत्युत तुझ में ही भस्म हो जाय। वेद के सिद्धान्त से मल को अग्नि में ही जलाना चाहिये। गृह्यसूत्रों में कन्या के सर्वाङ्ग दोषों को शमन करती हुई आहुतियां देते हैं।
टिप्पणी -
(प्र० द्वि०) ‘योऽयमस्यामुप यक्ष्मं निधत्त नः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें