Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 17
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
अघो॑रचक्षु॒रप॑तिघ्नी स्यो॒ना श॒ग्मा सु॒शेवा॑ सु॒यमा॑ गृ॒हेभ्यः॑।वी॑र॒सूर्दे॒वृका॑मा॒ सं त्वयै॑धिषीमहि सुमन॒स्यमा॑ना ॥
स्वर सहित पद पाठअघो॑रऽचक्षु: । अप॑तिऽघ्नी । स्यो॒ना । श॒ग्मा । सु॒ऽशेवा॑। सु॒ऽयमा॑ । गृ॒हेभ्य॑: । वी॒र॒ऽसू: । दे॒वृऽका॑मा ।सम् । त्वया॑ । ए॒धि॒षी॒म॒हि॒ । सु॒ऽम॒न॒स्यमा॑ना ॥२.१७॥
स्वर रहित मन्त्र
अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः।वीरसूर्देवृकामा सं त्वयैधिषीमहि सुमनस्यमाना ॥
स्वर रहित पद पाठअघोरऽचक्षु: । अपतिऽघ्नी । स्योना । शग्मा । सुऽशेवा। सुऽयमा । गृहेभ्य: । वीरऽसू: । देवृऽकामा ।सम् । त्वया । एधिषीमहि । सुऽमनस्यमाना ॥२.१७॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 17
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
हे नववधु ! तू (गृहेभ्यः) हमारे गृहवासियों के लिये (अघोरचक्षुः) घोर=कूर चचक्षु से रहित, सौम्य दृष्टि से सम्पन्न (अपतिघ्नी) पति को नाश न करनेहारी, पति के प्रति प्रेमयुक्त (स्योना) सुखदायिनी (सुशेवा) उत्तम सेवा करनेहारी, (सुयमा) उत्तम रूप से नियम व्यवस्था में रहने और गृह को उत्तम नियम व्यवस्था में रखनेहारी (वीरसूः) वीर बालकों को उत्पन्न करने वाली (देवृकामा) पति से उतर कर देवर को सन्तान निमित्त चाहने वाली (सुमनस्यमाना) उत्तम चित्त वाली हो। (त्वया) तुझ से हम लोग (सम् एधिषीमहि) अच्छी प्रकार प्रजा, धन और सुख से सम्पन्न हो।
टिप्पणी -
(च०) ‘स्योनान्त्वेधिषीमहि सुमनस्यमानाः’ इति पैप्प० सं०। ‘अघोरचक्षुरपतिघ्नि एधि शिवापशुभ्यः सुमनाः सुवर्चाः’। ‘वीरसूर्देवृकामा स्योना शंनो भवद्विपदे शं चतुष्पदे’। इति ऋ०। (तृ०) ‘देवृकामा, देवकामा’ इत्युभमथा पाठौ। गृह्यसूत्रेषु ऋग्वेदगतः पाठः प्रापिकः।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें