Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 63
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
इ॒यं नार्युप॑ब्रूते॒ पूल्या॑न्यावपन्ति॒का। दी॒र्घायु॑रस्तु मे॒ पति॒र्जीवा॑ति श॒रदः॑ श॒तम्॥
स्वर सहित पद पाठइ॒यम् । नारी॑ । उप॑ । ब्रू॒ते॒ । पूल्या॑नि । आ॒ऽव॒प॒न्ति॒का । दी॒र्घऽआ॑यु: । अ॒स्तु॒ । मे॒ । पति॑: । जीवा॑ति । श॒रद॑: । श॒तम् ॥२.६३॥
स्वर रहित मन्त्र
इयं नार्युपब्रूते पूल्यान्यावपन्तिका। दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम्॥
स्वर रहित पद पाठइयम् । नारी । उप । ब्रूते । पूल्यानि । आऽवपन्तिका । दीर्घऽआयु: । अस्तु । मे । पति: । जीवाति । शरद: । शतम् ॥२.६३॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 63
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
(इयं नारी) यह स्त्री (पूल्यानि) फुल्लियों या खीलों को (आवपन्तिका) अग्नि में आहुति करती हुई (उपब्रूते) परमात्मा से प्रार्थना करती है कि (मे पतिः) मेरा पति (दीर्घायुः) दीर्घ आयु वाला (अस्तु) हो। और वह (शरदः शतम्) सौ बरस तक (जीवाति) जीवे।
टिप्पणी -
‘पूल्पानि, पूल्यानीत्यनेन संदिह्यते वर्णाकृतिसाम्यात्।’ (च०) ‘एधन्तां पितरो मम’ इति पैप्प० सं०। (द्वि०) ‘गुल्पानि’ इत्यापस्तम्ब०। ‘कुल्पानि’ इति क्वचित्। ‘लाजान् आवपन्तिका’ (च०) ‘एधन्तां ज्ञातयो मम’ इति पा० गृ० सू०। ‘शतं वर्षाणि जीवतु’ इत्यधिकः पामै ० मै० ब्रा०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें