Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 35
सूक्त - आत्मा
देवता - पुरोबृहती त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
नमो॑गन्ध॒र्वस्य॒ नम॑से॒ नमो॒ भामा॑य॒ चक्षु॑षे च कृण्मः। विश्वा॑वसो॒ ब्रह्म॑णाते॒ नमो॒ऽभि जा॒या अ॑प्स॒रसः॒ परे॑हि ॥
स्वर सहित पद पाठनम॑: । ग॒न्ध॒र्वस्य॑ । नम॑से। नम॑: । भामा॑य । चक्षु॑षे । च॒ । कृ॒ण्म॒: । विश्व॑वसो॒ इति॒ विश्व॑ऽवसो । ब्रह्म॑णा । ते॒ । नम॑: । अ॒भि । जा॒या: । अ॒प्स॒रस॑: । परा॑ । इ॒हि॒ ॥२.३५॥
स्वर रहित मन्त्र
नमोगन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः। विश्वावसो ब्रह्मणाते नमोऽभि जाया अप्सरसः परेहि ॥
स्वर रहित पद पाठनम: । गन्धर्वस्य । नमसे। नम: । भामाय । चक्षुषे । च । कृण्म: । विश्ववसो इति विश्वऽवसो । ब्रह्मणा । ते । नम: । अभि । जाया: । अप्सरस: । परा । इहि ॥२.३५॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 35
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
(गन्धर्वस्य) गन्धर्व, युवा पुरुष के (नमसे) बल वीर्य के लिये (नमः कृण्मः) हम आदर भाव प्रकट करें। और (भामाय) उसके प्रति दीप्तिमान् क्रोधपूर्ण (चक्षुषे) दृष्टि के लिये भी (नमः कृण्मः) हम नमस्कार करते हैं। हे (विश्वावसो) नाना धनों के स्वामिन् ! (ते) तेरा हम (ब्रह्मणा) ब्रह्म, वेदमन्त्र द्वारा (नमः) पूजा करते हैं। तू (जायाः) अपनी जाया, स्त्री रूप (अप्सरसः) स्त्रियों के (अभि) पास (परेहि) जा। ‘विश्वावसो, जायाः, अप्सरसः’ इत्यादिषु एकवचनबहुवचेन जात्याख्यायाम् बोध्ये।
टिप्पणी -
(प्र०) ‘गन्धर्वस्य मनसे’ इति ह्विटनिकामितः। ‘गन्धर्वस्य नमसो नमो भासाय’ (तृ०) ‘विश्वावसो नमो ब्रह्मणा ते कृणोमि’ इति पैप्प० सं०॥
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें