Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 74
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
येदंपूर्वाग॑न्रशना॒यमा॑ना प्र॒जाम॒स्यै द्रवि॑णं चे॒ह द॒त्त्वा। तांव॑ह॒न्त्वग॑त॒स्यानु॒ पन्थां॑ वि॒राडि॒यं सु॑प्र॒जा अत्य॑जैषीत् ॥
स्वर सहित पद पाठया । इ॒दम् । पूर्वा॑ । अग॑न् । र॒श॒ना॒ऽयमा॑ना । प्र॒ऽजाम् । अ॒स्यै । द्रवि॑णम् । च॒ । इ॒ह । द॒त्त्वा । ताम् । व॒ह॒न्तु॒ । अग॑तस्य । अनु॑ । पन्था॑म् । वि॒ऽराट् । इ॒यम् । सु॒ऽप्र॒जा: । अति॑ । अ॒जै॒षी॒त् ॥२.७४॥
स्वर रहित मन्त्र
येदंपूर्वागन्रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा। तांवहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत् ॥
स्वर रहित पद पाठया । इदम् । पूर्वा । अगन् । रशनाऽयमाना । प्रऽजाम् । अस्यै । द्रविणम् । च । इह । दत्त्वा । ताम् । वहन्तु । अगतस्य । अनु । पन्थाम् । विऽराट् । इयम् । सुऽप्रजा: । अति । अजैषीत् ॥२.७४॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 74
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
(या) जो (इदं) यह सुसम्बद्ध (रशनायमाना) रस्सी के समान, या शृंखला के समान एक के बाद दूसरी वंश परम्परा (पूर्वा) हम से पूर्व (आ अगन्) आती चली आ रही है वह (अस्यै) इस वधू को (प्रजाम्) प्रजा और (द्रविणं च) धन (दत्वा) देकर (ताम्) उसको (अगतस्य) भविष्यत् के (पन्थाम्) मार्ग पर (अनु वहन्तु) ले जांय। और (इयं) यह (विराड्) विशेषरूप से शोभा या आनन्द देने वाली पत्नी (सुप्रजा) उत्तम प्रजा युक्त होकर (अति अजैषीत्) सब से आगे बढ़ जाय।
एषाऽस्य पुरुषस्य पत्नी विराट्। श० १४। ६। ११। ३ ॥ विराट् विरमणाद् विराजनाद्वा। दे० य० ३। १२ ॥
टिप्पणी -
‘पूर्वा। आगन्’ इति पदच्छेदः। ‘पूर्वा। आ-अगन्’ इति ह्विनिकामितः।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें