Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 72
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
ज॑नि॒यन्ति॑ना॒वग्र॑वः पुत्रि॒यन्ति॑ सु॒दान॑वः। अरि॑ष्टासू सचेवहि बृह॒ते वाज॑सातये॥
स्वर सहित पद पाठज॒नि॒ऽयन्ति॑ । नौ॒ । अग्र॑व: । पु॒त्रि॒ऽयन्ति॑ । सु॒ऽदान॑व: । अरि॑ष्टासू॒ इत्यरि॑ष्टऽअसू । स॒चे॒व॒हि॒ । बृ॒ह॒ते । वाज॑ऽसातये ॥२.७२॥
स्वर रहित मन्त्र
जनियन्तिनावग्रवः पुत्रियन्ति सुदानवः। अरिष्टासू सचेवहि बृहते वाजसातये॥
स्वर रहित पद पाठजनिऽयन्ति । नौ । अग्रव: । पुत्रिऽयन्ति । सुऽदानव: । अरिष्टासू इत्यरिष्टऽअसू । सचेवहि । बृहते । वाजऽसातये ॥२.७२॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 72
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
(अग्रवः) अविवाहित पुरुष (नौ) हम दोनों के समान ही (जनियन्ति) प्रथम स्त्री की इच्छा करते हैं। और (सुदानवः) उत्तम दानशील, वीर्यदान में समर्थ या धनाढ्य पुरुष (पुत्रियन्ति) पुत्रों की कामना करते हैं। हम दोनों (अरिष्टासू) प्राणों को सुरक्षित रूप से रखते हुए (बृहते) बड़े भारी (वाजसातये) बलवीर्य के लाभ के लिये (सचेवहि) परस्पर मिलकर रहें।
टिप्पणी -
‘नो ऽग्रवः’ इति ह्विटनिकामितः। ‘जनीयन्तोन्वग्रवः पुत्रीयन्तः सुदानवः’ इति ऋ०। तत्र वसिष्ठ ऋषिः। सरस्वान देवता।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें