Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 75
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
प्र बु॑ध्यस्वसु॒बुधा॒ बुध्य॑माना दीर्घायु॒त्वाय॑ श॒तशा॑रदाय। गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒यथासो॑ दी॒र्घं त॒ आयुः॑ सवि॒ता कृ॑णोतु ॥
स्वर सहित पद पाठप्र । बु॒ध्य॒स्व॒ । सु॒ऽबुधा॑ । बुध्य॑माना । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय । गृ॒हान् । ग॒च्छ॒ । गृ॒हऽप॑त्नी । यथा॑ । अस॑: । दी॒र्घम् । ते॒ । आयु॑: । स॒वि॒ता । कृ॒णो॒तु॒ ॥२.७५॥
स्वर रहित मन्त्र
प्र बुध्यस्वसुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय। गृहान्गच्छ गृहपत्नीयथासो दीर्घं त आयुः सविता कृणोतु ॥
स्वर रहित पद पाठप्र । बुध्यस्व । सुऽबुधा । बुध्यमाना । दीर्घायुऽत्वाय । शतऽशारदाय । गृहान् । गच्छ । गृहऽपत्नी । यथा । अस: । दीर्घम् । ते । आयु: । सविता । कृणोतु ॥२.७५॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 75
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
हे वधु ! तू (सुबुधा) उत्तम ज्ञान युक्त, एवं सुख से शीघ्र जागने वाली होकर (बुध्यमाना) प्रातः सचेत जागृत रहकर (शतशारदाय) सौ बरस के (दीर्घायुत्वाय) दीर्घ जीवन के लिये (प्र बुध्यस्व) खूब अच्छी प्रकार जागृत रह, सचेत रह। (गृहान् गच्छ) तू घर में ऐसे जा, प्रवेश कर (यथा) जिस प्रकार (गृहपत्नी असः) तू गृह स्वामिनी हो। (सविता) सर्वोत्पादक परमात्मा (ते आयुः दीर्घम् कृणोतु) तेरी आयु को लम्बा करे।
(तृ०) ‘गृहान् प्रेहि सुमनस्यमाना’ (च०) ‘तायुः सवि’ इति पैप्प० सं०।
टिप्पणी -
॥ इति द्वितीयोऽनुवाकः ॥
[ तत्रैकं सूक्तम्, ऋचश्च पञ्चसप्ततिः। ]
इति चतुर्दशं काण्डं समाप्तम्।
अनुवाकयुगं सूक्तयुगं चैव सूक्तयुगं चैव चतुर्दशे।
एकोनचत्वारिंशत्स्याच्छतं तत्र ऋचां गणः॥
वाणवस्वंङ्कचन्द्राब्दाषाढ़ शुक्लस्य पञ्चमी।
भृगौ चतुर्दशं काण्डमाथर्वणमुपारमत्॥
इति प्रतिष्ठित विद्यालंकार-मीमांसातीर्थविरुदोपशोभित-श्रीमज्जयदेवशर्मणा विरचितेऽथर्वणो ब्रह्मवेदस्यालोकभाष्ये चतुर्दशं काण्डं समाप्तम्।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें