Loading...
ऋग्वेद मण्डल - 9 के सूक्त 86 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 86/ मन्त्र 40
    ऋषिः - त्रयऋषिगणाः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः

    उन्मध्व॑ ऊ॒र्मिर्व॒नना॑ अतिष्ठिपद॒पो वसा॑नो महि॒षो वि गा॑हते । राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒ श्रवो॑ बृ॒हत् ॥

    स्वर सहित पद पाठ

    उत् । मध्वः॑ । ऊ॒र्मिः । व॒ननाः॑ । अ॒ति॒स्थि॒प॒त् । अ॒पः । वसा॑नः । म॒हि॒षः । वि । गा॒ह॒ते॒ । राजा॑ । प॒वित्र॑ऽरथः । वाज॑म् । आ । अ॒रु॒ह॒त् । स॒हस्र॑ऽभृष्टिः । ज॒य॒ति॒ । श्रवः॑ । बृ॒हत् ॥


    स्वर रहित मन्त्र

    उन्मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते । राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत् ॥

    स्वर रहित पद पाठ

    उत् । मध्वः । ऊर्मिः । वननाः । अतिस्थिपत् । अपः । वसानः । महिषः । वि । गाहते । राजा । पवित्रऽरथः । वाजम् । आ । अरुहत् । सहस्रऽभृष्टिः । जयति । श्रवः । बृहत् ॥ ९.८६.४०

    ऋग्वेद - मण्डल » 9; सूक्त » 86; मन्त्र » 40
    अष्टक » 7; अध्याय » 3; वर्ग » 19; मन्त्र » 5
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    (मध्वः) मधुरां (ऊर्मिः, वननाः) तरङ्गवतीं वेदवाणीं (उत्, अतिष्ठिपत्) त्वमाश्रयसि। तथा (राजा) त्वं सर्वप्रकाशकः (पवित्ररथः) पवित्रगतिमाँश्चासि। तथा (वाजम्, आ, अरुहत्) ऐश्वर्य्यशक्तिमाश्रयसि। अपि च (सहस्रभृष्टिः) अनन्तशक्तिभिरस्य संसारस्य पालनं करोषि। तथा (बृहत्, श्रवः) महाशक्तिमानसि। अपरञ्च (जयति) सर्वोत्कृष्टत्वेन वर्तसे ! उक्तगुणसम्पन्नस्त्वां (अपः, वसानः) कर्मयोगी (महिषः) महापुरुषः (वि, गाहते) साक्षात्करोति ॥४०॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    पदार्थ

    (मध्वः) मीठी (ऊर्मिर्वननाः) लहरोंवाली वेदवाणी (उदतिष्ठिपत्) तुम आश्रय किये हो तथा (राजा) तुम सबको प्रकाश देनेवाले हो और (पवित्ररथः) आप पवित्रगतिवाले हो तथा (वाजमारुहत्) ऐश्वर्यरूपी शक्ति को आश्रय किये हुए हो और (सहस्रभृष्टिः) अनन्तशक्तियों से इस संसार को पालन करनेवाले हो तथा (बृहच्छ्रवः) बड़े यशवाले हो और (जयति) सर्वोत्कृष्टता से वर्तमान हो। उक्तगुणसम्पन्न आपको (अपो वसानः) कर्म्मयोगी (महिषः) महापुरुष (विगाहते) साक्षात्कार करता है ॥४०॥

    भावार्थ

    महिष शब्द के अर्थ यहाँ महापुरुष के हैं। “महिष इति महन्नामसु पठितम्।” नि. अ.।३। खं. १३ ॥ महिष यह निरुक्त में महत्त्व का वाचक है। महापुरुष यहाँ कर्मयोगी और ज्ञानयोगी को माना है। उक्त पुरुषों में महत्त्व परमात्मा के सद्गुणों के धारण करने से आता है, इसीलिये इनको महापुरुष कहा है ॥४०॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Soma of honey sweets of divinity helps desires to be stabilised. The great ardent one wearing the cloak of dynamics of creativity sojourns over spaces. Refulgent ruler riding the purity chariot advances to victory in elemental evolution and, wielding a thousand arms of blazing light, wins high and imperishable renown and adoration.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    महिष शब्दाचा अर्थ येथे महापुरुष असा आहे. ‘महिष इति महन्नामसु पठितम् - निरुक्त ३.१३ महिष निरुक्तमध्ये महत्त्वाचा वाचक आहे. कर्मयोगी व ज्ञानयोग्याला येथे महापुरुष मानलेले आहे. परमेश्वराचे गुण धारण करण्याने त्या पुरुषांना महत्त्व प्राप्त होते. त्यासाठी त्यांना महापुरुष म्हटलेले आहे. ॥४०॥

    इस भाष्य को एडिट करें
    Top