Loading...
यजुर्वेद अध्याय - 25

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 25/ मन्त्र 4
    ऋषिः - प्रजापतिर्ऋषिः देवता - अग्न्यादयो देवताः छन्दः - स्वराड् धृतिः स्वरः - ऋषभः
    244

    अ॒ग्नेः प॑क्ष॒तिर्वा॒योर्निप॑क्षति॒रिन्द्र॑स्य तृ॒तीया॒ सोम॑स्य चतु॒र्थ्यदि॑त्यै पञ्च॒मीन्द्रा॒ण्यै ष॒ष्ठी म॒रुता॑ सप्त॒मी बृह॒स्पते॑रष्ट॒म्यर्य॒म्णो न॑व॒मी धा॒तुर्द॑श॒मीन्द्र॑स्यैकाद॒शी वरु॑णस्य द्वाद॒शी य॒मस्य॑ त्रयोद॒शी॥४॥

    स्वर सहित पद पाठ

    अ॒ग्नेः। प॒क्ष॒तिः। वा॒योः। निप॑क्षति॒रिति॒ निऽप॑क्षतिः। इन्द्र॑स्य। तृ॒तीया॑। सोम॑स्य। च॒तु॒र्थी। अदि॑त्यै। प॒ञ्च॒मी। इ॒न्द्रा॒ण्यै। ष॒ष्ठी। म॒रुता॑म्। स॒प्त॒मी। बृह॒स्पतेः॑। अ॒ष्ट॒मी। अ॒र्य॒म्णः। न॒व॒मी। धा॒तुः। द॒श॒मी। इन्द्र॑स्य। ए॒का॒द॒शी। वरु॑णस्य। द्वा॒द॒शी। य॒मस्य॑। त्र॒यो॒द॒शीति॑ त्रयःद॒शी ॥४ ॥


    स्वर रहित मन्त्र

    अग्नेः पक्षतिर्वायोर्निपक्षतिरिन्द्रस्य तृतीया सोमस्य चतुर्थ्यदित्यै पञ्चमीन्द्राण्यै षष्ठी मरुताँ सप्तमी बृहस्पतेरष्टम्यर्यम्णो नवमी धातुर्दशमीन्द्रस्यैकशी वरुणस्य द्वादशी यमस्य त्रयोदशी ॥


    स्वर रहित पद पाठ

    अग्नेः। पक्षतिः। वायोः। निपक्षतिरिति निऽपक्षतिः। इन्द्रस्य। तृतीया। सोमस्य। चतुर्थी। अदित्यै। पञ्चमी। इन्द्राण्यै। षष्ठी। मरुताम्। सप्तमी। बृहस्पतेः। अष्टमी। अर्यम्णः। नवमी। धातुः। दशमी। इन्द्रस्य। एकादशी। वरुणस्य। द्वादशी। यमस्य। त्रयोदशीति त्रयःदशी॥४॥

    यजुर्वेद - अध्याय » 25; मन्त्र » 4
    Acknowledgment

    संस्कृत (2)

    विषयः

    पुनः कस्य का क्रिया कर्त्तव्येत्याह॥

    अन्वयः

    हे मनुष्याः! युष्माभिरग्ने पक्षतिर्वायोर्निपक्षतिरिन्द्रस्य तृतीया सोमस्य चतुर्थ्यदित्यै पञ्चमीन्द्राण्यै षष्ठी मरुतां सप्तमी बृहस्पतेरष्टम्यर्यम्णो नवमी धातुर्दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रयोदशी च क्रियाः कर्त्तव्याः॥४॥

    पदार्थः

    अग्नेः) पावकस्य (पक्षतिः) पक्षस्य परिग्रहस्य मूलम् (वायोः) पवनस्य (निपक्षतिः) निश्चितस्य मूलम् (इन्द्रस्य) (तृतीया) त्रयाणां पूरणा क्रिया (सोमस्य) चन्द्रस्य (चतुर्थी) चतुर्णां पूरणा (अदित्यै) अन्तरिक्षस्य (पञ्चमी) पञ्चानां पूरणा (इन्द्राण्यै) इन्द्रस्य विद्युद्रूपस्य स्त्रीव वर्त्तमानायै दीप्त्यै (षष्ठी) षण्णां पूरणा (मरुताम्) वायूनाम् (सप्तमी) सप्तानां पूरणा (बृहस्पतेः) बृहतां पालकस्य महत्तत्त्वस्य (अष्टमी) अष्टानां पूरणा (अर्यम्णः) अर्याणां स्वामिनां सत्कर्त्तुः (नवमी) नवानां पूरणा (धातुः) धारकस्य (दशमी) दशानां पूरणा (इन्द्रस्य) ऐश्वर्यवतः (एकादशी) एकादशानां पूरणा (वरुणस्य) श्रेष्ठस्य (द्वादशी) द्वादशनां पूरणा (यमस्य) न्यायाधीशस्य (त्रयोदशी) त्रयोदशानां पूरणा॥४॥

    भावार्थः

    हे मनुष्याः! युष्माभिः क्रियाविज्ञानसाधनैरग्न्यादीनां गुणान् विदित्वा सर्वाणि कार्य्याणि साधनीयानि॥४॥

    इस भाष्य को एडिट करें

    विषयः

    पुनः कस्य का क्रिया कर्त्तव्येत्याह॥

    सपदार्थान्वयः

    हे मनुष्या युष्माभिरग्नेः पक्षतिर्वायोर्निपक्षतिरिन्द्रस्य तृतीया सोमस्य चतुर्थ्यदित्यै पञ्चमीन्द्राण्यै षष्ठी मरुतां सप्तमी बृहस्पतेरष्टम्यर्यम्णो नवमी धातुर्दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रयोदशी च क्रियाः कर्त्तव्याः ॥४॥ सपदार्थान्वयः--हे मनुष्याः! युष्माभिरग्नेः पावकस्य पक्षतिः पक्षस्य=परिग्रहस्य मूलं, वायोः पवनस्य निपक्षतिः निश्चितस्य मूलं, इन्द्रस्य तृतीया त्रयाणां पूरणा क्रिया, सोमस्य चन्द्रस्य चतुर्थी चतुर्णां पूरणा, अदित्यै अन्तरिक्षस्य पञ्चमी पञ्चानां पूरणा, इन्द्राण्यै इन्द्रस्य=विद्युद्रूपस्य स्त्रीव वर्त्तमानायै दीप्त्यै षष्ठी षण्णां पूरणा, मरुतां वायूनां सप्तमी सप्तानां पूरणा, बृहस्पतेः बृहतां पालकस्य महत्तत्त्वस्य अष्टमीअष्टानां पूरणा, अर्यम्णः अर्याणां=स्वामिनां सत्कर्त्तुःनवमी नवानां पूरणा, धातुः धारकस्य दशमी दशानां पूरणा, इन्द्रस्य ऐश्वर्यवतः एकादशी एकादशानां पूरणा, वरुणस्य श्रेष्ठस्य द्वादशी द्वादशानां पूरणा, यमस्य न्यायाधीशस्य त्रयोदशी त्रयोदशानां पूररणा च क्रियाः कर्त्तव्याः॥ २५ । ४॥

    पदार्थः

    (अग्नेः) पावकस्य (पक्षतिः) पक्षस्य=परिग्रहस्य मूलम् (वायोः) पवनस्य (निपक्षतिः) निश्चितस्य मूलम् (इन्द्रस्य) (तृतीया) त्रयाणां पूरणा क्रिया (सोमस्य) चन्द्रस्य (चतुर्थी) चतुर्णां पूरणा (अदित्यै) अन्तरिक्षस्य (पञ्चमी) पञ्चानां पूरणा (इन्द्राण्यै) इन्द्रस्य=विद्युद्रूपस्य स्त्रीव वर्त्तमानायै दीप्त्यै (षष्ठी) षण्णां पूरणा (मरुतां) वायूनाम् (सप्तमी) सप्तानां पूरणा (बृहस्पतेः) बृहतां पालकस्य महत्तत्त्वस्य (अष्टमी) अष्टानां पूरणा (अर्यम्णः) अर्याणां=स्वामिनां सत्कर्त्तुः (नवमी) नवानां पूरणा (धातुः) धारकस्य (दशमी) दशानां पूरणा (इन्द्रस्य) ऐश्वर्यवतः (एकादशी) एकादशानां पूरणा (वरुणस्य) श्रेष्ठस्य (द्वादशी) द्वादशानां पूरणा (यमस्य) न्यायाधीशस्य (त्रयोदशी) त्रयोदशानां पूरणा ॥४॥

    भावार्थः

    हे मनुष्याः ! युष्माभिः क्रियाविज्ञानसाधनैरग्न्यादीनां गुणान् विदित्वा सर्वाणि कार्याणि साधनीयानि ॥ २५ । ४ ॥

    विशेषः

    प्रजापतिः । अग्न्यादयः=पावकादयः। स्वराड्धृतिः। ऋषभः॥

    इस भाष्य को एडिट करें

    हिन्दी (3)

    विषय

    फिर किस को क्या क्रिया करने योग्य है, इस विषय को अगले मन्त्र में कहा है॥

    पदार्थ

    हे मनुष्यो! तुम को (अग्नेः) अग्नि की (पक्षतिः) सब ओर से ग्रहण करने योग्य व्यवहार की मूल (वायोः) पवन की (निपक्षतिः) निश्चित विषय का मूल (इन्द्रस्य) सूर्य की (तृतीया) तीन को पूरा करने वाली क्रिया (सोमस्य) चन्द्रमा की (चतुर्थी) चार को पूरा करने वाली (अदित्यै) अन्तरिक्ष की (पञ्चमी) पांचवीं (इन्द्राण्यै) स्त्री के समान वर्त्तमान जो बिजुलीरूप अग्नि की लपट उसकी (षष्ठी) छठी (मरुताम्) पवनों की (सप्तमी) सातवीं (बृहस्पतेः) बड़ों की पालना करने वाले महत्तत्त्व की (अष्टमी) आठवीं (अर्यम्णः) स्वामी जनों का सत्कार करने वाले की (नवमी) नवीं (धातुः) धारण करने हारे की (दशमी) दशमी (इन्द्रस्य) ऐश्वर्यवान् की (एकादशी) ग्यारहवीं (वरुणस्य) श्रेष्ठ पुरुष की (द्वादशी) बारहवीं और (यमस्य) न्यायाधीश राजा की (त्रयोदशी) तेरहवीं क्रिया करनी चाहिये॥४॥

    भावार्थ

    हे मनुष्यो! तुम को क्रिया के विशेष ज्ञान और साधनों से अग्नि आदि पदार्थों के गुणों को जानकर सब कार्यों की सिद्धि करनी चाहिये॥४॥

    इस भाष्य को एडिट करें

    विषय

    शरीरगत पसुलियों से राष्ट्र के अधिकारियों की तुलना ।

    भावार्थ

    राष्ट्र के अंगों की, शरीर के छाती की पसुलियों के अंगों से तुलना । (अग्नेः पक्षतिः) अग्नि, अग्रणी पुरुष की शरीर में प्रथम पसुली से तुलना करो । ( वायोनिंपक्षितिः) वायु की दूसरी पसुली से, ( इन्द्रस्य तृतीया ) इन्द्र बिद्यत् की तीसरी पसुली से, ( सोमस्य चतुर्थी ) सोम, ओषधि आदि की चौथी पसुली से, (पञ्चमी आदित्यै) अदिति अर्थात् भूमि की पांचवीं पसुली से, (इन्द्राण्यै पष्ठी) इन्द्र, राजा की महाराणी से छठी पसुली की, (मरुतां सप्तमी) वायुएं और वैश्य प्रजाओं या विद्वान् पुरुषों से सातवीं पसुली की, (बृहस्पतेः अष्टमी) बृहस्पति, मन्त्री की आठवीं पसुली से, (अर्यम्ण: नवमी) अर्यमा, न्यायकारी न्यायाधीश की नवीं पसुली से, (धातुर्दशमी) धाता, राष्ट्रपोषक से दशवों पसुली की, (इन्द्रस्य एकादशी) इन्द्र सेनापति की ग्यारहवीं पसुली, (वरुणस्य द्वादशी) वरुण की बारहवीं पसुली से और (यमस्य त्रयोदशी) नियन्ता ब्रह्मचारी पुरुष 'यम' की तेरहवीं पसुली से तुलना करो। इस प्रकार १३ अधिकारी मानो राष्ट्र की दायीं ओर की छाती के १३ अधिकारी हैं । इसी प्रकार अगले मन्त्र में वाम पार्श्व की १३ पसुलियों से अन्य १३ अंगों का वर्णन करेंगे ।

    टिप्पणी

    ४ - तृतीयायां चतुर्थी ० इति काण्व० ।

    ऋषि | देवता | छन्द | स्वर

    अग्न्यादयः । स्वराड् धृतिः । ऋषभः ॥

    इस भाष्य को एडिट करें

    विषय

    फिर किस की क्या क्रिया करने योग्य है, इस विषय का उपदेश किया है॥

    भाषार्थ

    हे मनुष्यो ! तुम=(अग्नेः) अग्नि के (पक्षतिः) पक्ष=स्वीकार करने का मूल (वायोः) वायु के (निपक्षतिः) निश्चित पक्ष=स्वीकार करने का मूल, (इन्द्रस्य) इन्द्र की (तृतीया) तीसरी, (सोमस्य) चन्द्रमा की (चतुर्थी) चौथी, (अदित्यै) अन्तरिक्ष=आकाश की (पञ्चमी) पाँचवीं, (इन्द्राण्यै) इन्द्र=विद्युत् की स्त्री के तुल्य दीप्ति की (षष्ठी) छठी, (मरुताम्) वायुओं की (सप्तमी) सातवीं, (बृहस्पतेः) बड़ों के पालक महत्तत्त्व की (अष्टमी) आठवीं, (अर्यम्णः) अर्य=स्वामी जनों के सत्कार करने वाले पुरुष की (नवमी) नौवीं, (धातुः) धारण करने वाले पुरुष की (दशमी) दसवीं (इन्द्रस्य) ऐश्वर्यवान् पुरुष की (एकादशी) ग्यारहवीं, (वरुणस्य) श्रेष्ठ पुरुष की (द्वादशी) बारहवीं और (यमस्य) न्यायाधीश की (त्रयोदशी) तेरहवीं क्रियाओं को करो ॥ २५ । ४ ॥

    भावार्थ

    हे मनुष्यो ! तुम क्रिया एवंविज्ञान के साधनों से अग्नि आदि के गुणों को जानकर सब कार्यों को सिद्ध करो ॥ २५ । ४ ॥

    भाष्यसार

    अग्नि की पक्षति (पदार्थों को ग्रहण करने का मूल) नामक क्रिया, वायु की निपक्षति (निश्चित मूल) नामक क्रिया है। इन्द्र की तीसरी क्रिया, चन्द्र की चौथी क्रिया, आकाशकी पाँचवीं क्रिया, इन्द्राणी (विद्युत् रूप इन्द्र की स्त्री के तुल्य उसकी दीप्ति) की छठी क्रिया, वायुओं की सातवीं क्रिया, महत्तत्त्व की आठवीं क्रिया, स्वामी जनों के सत्कार करने वाले पुरुष की नौवीं क्रिया, धारण करने वाले पुरुष की दसवीं क्रिया, ऐश्वर्यवान् पुरुष की ग्यारहवीं क्रिया, श्रेष्ठ पुरुष की बारहवीं क्रिया, न्यायाधीश की तेरहवीं क्रिया है। सब मनुष्य क्रिया एवं विज्ञान के साधनों से इन अग्नि आदि पदार्थों के गुणों को जानकर सब कार्यों को सिद्ध करें ॥ २५ । ४ ॥

    इस भाष्य को एडिट करें

    मराठी (2)

    भावार्थ

    हे माणसांनो ! ज्ञानपूर्वक क्रिया व साधने यांच्याद्वारे अग्नी वगैरे पदार्थांचे गुण जाणून कार्यसिद्ध करावे.

    इस भाष्य को एडिट करें

    विषय

    कोणी काय वा कोणती क्रिया करावी, याविषयी -

    शब्दार्थ

    शब्दार्थ - हे मनुष्यांनो, (तुम्ही हे जाणून घ्या की) (अग्नेः) अग्नीची (पक्षतिः) (गणितशास्त्रात सर्वत्र उपयोगात येणारी संख्या म्हणजे एक ही) प्रथमा तिथी आहे (वायोः) वायूची संख्या (निपक्षतिः) निश्‍चितार्थाचे मूळ म्हणजे दोन असून (इन्द्रस्य) सूर्याची (तृतीया) तीनला पूर्ण करणारी क्रिया तीन आहे. (सोमस्य) चंद्राची (चतुर्थी) चार संख्येला पूर्ण करणारी चतुर्थी तिथी असून (अदित्यै) अंतरिक्षाची (पञ्चमी) पंचमी आणि (इंन्द्राण्यै) स्त्रीवत् असणारी जी विद्युतरूप अग्नीची ज्वाळा (आकाशातून पडणारी विद्युत वा अग्नीची उठणारी ज्वाळा) तिची संख्या (षष्ठी) सहा आहे, असे जाणावे. (मरुताम्) पवनाची (सप्तमी) आणि (अष्टमी) अष्टमी जाणावी. (अर्यम्णः) स्वामीजनांचा वा सज्जनांचा सत्कार करणार्‍या मनुष्याची संख्या (नवमी) नवमी, (धातूः) धारण करणार्‍याची दशमी आणि (इन्द्रस्य) ऐश्‍वर्यवान मनुष्याची (एकादशी) एकादश संख्या आहे (वरुणस्य) श्रेष्ठ पुरूषाची (द्वादशी) बारावी संख्या असून (यमस्य) न्यायाधीश राजाची संख्या (त्रयोदशी) तेरावी असून त्यासाठी तेरावी क्रिया केली पाहिजे. ॥4॥

    भावार्थ

    भावार्थ - हे मनुष्यांनो, तुम्ही पदार्थांचे विशेष ज्ञान प्राप्त करून, त्याविषयी अधिक शोध आणि प्रयोगादी करून त्या पदार्थांचे गुण व त्यापासून मिळणारे फायदे यांचा अभ्यास करून आपली सर्व कामे पूर्ण करून घेत जा. ॥4॥

    इस भाष्य को एडिट करें

    इंग्लिश (3)

    Meaning

    The first rib of the right side of the chest is like fire ; the second like air ; the third like sun ; the fourth like moon ; the fifth like sky ; the sixth like the flash of lightning ; the seventh like mind ; the eighth like Mahat-Tatva ; the ninth like a servant who honours his master ; the tenth like the creator of the world ; the eleventh like a glorious person ; the twelfth like a noble person ; the thirteenth like a just ruler.

    इस भाष्य को एडिट करें

    Meaning

    The body-politic of the nation of humanity has thirteen ribs on the right side of the chest. The first is Agni’s for light and fire. The second is Vayu’s for air energy. The third is Indra’s for sunlight and energy. The fourth is Soma’s for coolness and life of vegetation. The fifth is Aditi’s for the vastness and generosity of the sky. The sixth is Indrani’s for electric energy. The seventh is Marut’s for the winds. The eighth is Brihaspati’s for cosmic energy. The nineth is Aryaman’s for the working people. The tenth is Dhatri’s for the cosmic law. The eleventh is Indra’s for national honour, power and prosperity. The twelfth is Varuna’s for the enlightened citizens. The thirteenth is Yama’s for justice and administration. (The world system thus is organismic. Every part is a living member, and every man, woman and community should play their part in the life of the system. )

    इस भाष्य को एडिट करें

    Translation

    (On the right side), the first rib belongs to the adorable Lord, the second to the omnipresent Lord, the third to the resplendent Lord, the fourth to the blissful Lord, the fifth to the Eternity, the sixth to the resplendence of the Lord, the seventh to the cloud-bearing winds, the eighth to the Lord Supreme, the ninth to the ordainer Lord, the tenth to the sustainer Lord, the eleventh to the resplendent self, the twelfth to the venerable Lord, and the thirteenth to the controller Lord. (1)

    Notes

    Pakṣatiḥ, प्रथमं दक्षिणपार्श्वास्थास्थि, first rib on the right side. Nipakṣatih, नीचा पक्षतिर्निपक्षति:, lower rib than the first, i. e. the second rib.

    इस भाष्य को एडिट करें

    बंगाली (1)

    विषय

    পুনঃ কস্য কা ক্রিয়া কর্ত্তব্যেত্যাহ ॥
    পুনঃ কাহাকে কী ক্রিয়া করিবার যোগ্য এই বিষয়কে পরবর্ত্তী মন্ত্রে বলা হইয়াছে ॥

    पदार्थ

    পদার্থঃ–হে মনুষ্যগণ! (অগ্নেঃ) অগ্নির (পক্ষতিঃ) সব দিক দিয়া গ্রহণীয় ব্যবহারের মূল (বায়োঃ) পবনের (নিপক্ষতিঃ) নিশ্চিত বিষয়ের মূল (ইন্দ্রস্য) সূর্য্যের (তৃতীয়া) তিনকে পূরণ করিবার ক্রিয়া (সোমস্য) চন্দ্রমার (চতুর্থী) চারিকে পূরণকারিণী (অদিত্যৈ) অন্তরিক্ষের (পঞ্চমী) পঞ্চমী (ইন্দ্রানৈ) স্ত্রীর সমান বর্ত্তমান যাহা বিদ্যুৎরূপ অগ্নিশিখা তাহাকে (ষষ্ঠী) ষষ্ঠী (মরুতাম্) পবনদেরকে (সপ্তমী) সপ্তমী (বৃহস্পতেঃ) বৃহতের পালক মহত্তত্ত্বের (অষ্টমী) অষ্টমী (অর্য়ম্ণঃ) স্বামীদের সৎকারকারীদের (নবমী) নবমী (ধাতুঃ) ধারণকারীর (দশমী) দশমী (ইন্দ্রস্য) ঐশ্বর্য্যবানের (একাদশী) একাদশী (বরুণস্য) শ্রেষ্ঠ পুরুষের (দ্বাদশী) দ্বাদশী এবং (য়মস্য) ন্যায়াধীশ রাজার (ত্রয়োদশী) ত্রয়োদশী ক্রিয়া তোমাকে করা উচিত ॥ ৪ ॥

    भावार्थ

    ভাবার্থঃ–হে মনুষ্যগণ! তোমাকে ক্রিয়ার বিশেষ জ্ঞান ও সাধন দ্বারা অগ্নি আদি পদার্থগুলির গুণকে জানিয়া সর্ব কার্য্য সাধন করা উচিত ॥ ৪ ॥

    मन्त्र (बांग्ला)

    অ॒গ্নেঃ প॑ক্ষ॒তির্বা॒য়োর্নিপ॑ক্ষতি॒রিন্দ্র॑স্য তৃ॒তীয়া॒ সোম॑স্য চতু॒র্থ্যদি॑ত্যৈ পঞ্চ॒মীন্দ্রা॒ণ্যৈ ষ॒ষ্ঠী ম॒রুতা॑ᳬं সপ্ত॒মী বৃহ॒স্পতে॑রষ্ট॒ম্য᳖র্য়॒ম্ণো ন॑ব॒মী ধা॒তুর্দ॑শ॒মীন্দ্র॑স্যৈকাদ॒শী বর॑ুণস্য দ্বাদ॒শী য়॒মস্য॑ ত্রয়োদ॒শী ॥ ৪ ॥

    ऋषि | देवता | छन्द | स्वर

    অগ্নেরিত্যস্য প্রজাপতির্ঋষিঃ । অগ্ন্যাদয়ো দেবতাঃ । স্বরাড্ধৃতিশ্ছন্দঃ ।
    ঋষভঃ স্বরঃ ॥

    इस भाष्य को एडिट करें
    Top