Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 38
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - प्रतिष्ठा गायत्री सूक्तम् - ब्रह्मगवी सूक्त

    अ॑शि॒ता लो॒काच्छि॑नत्ति ब्रह्मग॒वी ब्र॑ह्म॒ज्यम॒स्माच्चा॒मुष्मा॑च्च ॥

    स्वर सहित पद पाठ

    अ॒शि॒ता । लो॒कात् । छि॒न॒त्ति॒ । ब्र॒ह्म॒ऽग॒वी । ब्र॒ह्म॒ऽज्यम् । अ॒स्मात् । च॒ । अ॒मुष्मा॑त् । च॒ ॥८.११॥


    स्वर रहित मन्त्र

    अशिता लोकाच्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च ॥

    स्वर रहित पद पाठ

    अशिता । लोकात् । छिनत्ति । ब्रह्मऽगवी । ब्रह्मऽज्यम् । अस्मात् । च । अमुष्मात् । च ॥८.११॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 38

    भावार्थ -
    (अशिता) खाई गई ‘ब्रह्मगवी’ (ब्रह्मज्यम्) ब्रह्म अर्थात् ब्राह्मण-ब्रह्मज्ञ विद्वान के नाशकारी पुरुष को (अस्मात् च अमुष्मात् च) इस और उस ऐहिक और पारमार्थिक लोक से (छिनत्ति) उखाड़ फेंकती है।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्देवता च पूर्ववत्। २८ आसुरी गायत्री, २९, ३७ आसुरी अनुष्टुभौ, ३० साम्नी अनुष्टुप्, ३१ याजुपी त्रिष्टुप्, ३२ साम्नी गायत्री, ३३, ३४ साम्नी बृहत्यौ, ३५ भुरिक् साम्नी अनुष्टुप, ३६ साम्न्युष्णिक्, ३८ प्रतिष्ठा गायत्री। एकादशर्चं चतुर्थं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top