अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 50
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - साम्नी बृहती
सूक्तम् - ब्रह्मगवी सूक्त
क्षि॒प्रं वै तस्य॑ पृच्छन्ति॒ यत्तदासी॑३दि॒दं नु ता३दिति॑ ॥
स्वर सहित पद पाठक्षि॒प्रम् । वै । तस्य॑ । पृ॒च्छ॒न्ति॒ । यत् । तत् । आसी॑३त् । इ॒दम् । नु । ता३त् । इति॑ ॥१,४॥
स्वर रहित मन्त्र
क्षिप्रं वै तस्य पृच्छन्ति यत्तदासी३दिदं नु ता३दिति ॥
स्वर रहित पद पाठक्षिप्रम् । वै । तस्य । पृच्छन्ति । यत् । तत् । आसी३त् । इदम् । नु । ता३त् । इति ॥१,४॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 50
विषय - ब्रह्मगवी का वर्णन।
भावार्थ -
(क्षिप्रं वै) और शीघ्र ही लोग (तस्य) उसके बारे में (पृच्छन्ति) आश्चर्य से ऐसे पूछा करते हैं (यत्) कि (तद आसीत्) ओह ! इसका तो वह अवर्णनीय वैभव था (इदं नु ता३त् इति) बस वह सब यही खण्डहर होकर ढेर हुआ पड़ा है।
टिप्पणी -
‘किंतदासीदिति’ ह्विटनिकामितः पाठः।
ऋषि | देवता | छन्द | स्वर - ऋषिर्देवते च पूर्वोक्ते। ४७, ४९, ५१-५३, ५७-५९, ६१ प्राजापत्यानुष्टुभः, ४८ आर्षी अनुष्टुप्, ५० साम्नी बृहती, ५४, ५५ प्राजापत्या उष्णिक्, ५६ आसुरी गायत्री, ६० गायत्री। पञ्चदशर्चं षष्टं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें