Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 39
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - साम्नी पङ्क्तिः सूक्तम् - ब्रह्मगवी सूक्त

    तस्या॑ आ॒हन॑नं कृ॒त्या मे॒निरा॒शस॑नं वल॒ग ऊब॑ध्यम् ॥

    स्वर सहित पद पाठ

    तस्या॑: । आ॒ऽहन॑नम् । कृ॒त्या । मे॒नि: । आ॒ऽशस॑नम्। व॒ल॒ग: । ऊब॑ध्यम् ॥९.१॥


    स्वर रहित मन्त्र

    तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम् ॥

    स्वर रहित पद पाठ

    तस्या: । आऽहननम् । कृत्या । मेनि: । आऽशसनम्। वलग: । ऊबध्यम् ॥९.१॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 39

    भावार्थ -
    (तस्याः) उस ब्रह्मगवी का (आहननं) मारना (कृत्या) घातकारी गुप्त प्रयोग के समान है। (आशसनम्) उसका खण्ड खण्ड करना (मेनिः) घोर वज्र के समान है (ऊबध्यम्) उसके भीतर का अलादि (बलगः) गुप्त हत्या प्रयोग के समान है।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्देवता च पूर्वोक्ते। ३९ साम्नी पंक्ति:, ४० याजुषी अनुष्टुप्, ४१, ४६ भुरिक् साम्नी अनुष्टुप, ४२ आसुरी बृहती, ४३ साम्नी वृहती, ४४ पिपीलिकामध्याऽनुष्टुप्, ४५ आर्ची बृहती। अष्टर्चं पञ्चमं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top