Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 48
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - आर्ष्यनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    क्षि॒प्रं वै तस्या॒दह॑नं॒ परि॑ नृत्यन्ति के॒शिनी॑राघ्ना॒नाः पा॒णिनोर॑सि कुर्वा॒णाः पा॒पमै॑ल॒बम् ॥

    स्वर सहित पद पाठ

    तस्य॑ । आ॒ऽदह॑नम् । परि॑। नृ॒त्य॒न्ति॒ । के॒शिनी॑: । आ॒ऽघ्ना॒ना: । पा॒णिना॑ । उर॑सि । कु॒र्वा॒णा: । पा॒पम् । ऐ॒ल॒बम् ॥१०.२॥


    स्वर रहित मन्त्र

    क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम् ॥

    स्वर रहित पद पाठ

    तस्य । आऽदहनम् । परि। नृत्यन्ति । केशिनी: । आऽघ्नाना: । पाणिना । उरसि । कुर्वाणा: । पापम् । ऐलबम् ॥१०.२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 48

    भावार्थ -
    (क्षिप्रं वै) और शीघ्र ही (तस्य आदहनं परि) उस की जलती चिता के चारों ओर (केशिनीः) लम्बे लम्बे बालों वाली औरतें, बाल खोल खोल कर उसके मरने का विलाप करती हुईं (पाणिना) हाथों से (उरसि) छातियों पर (आध्नानाः) दुहत्थड़ मार कर रोती चीखती हुई (पापम्) पापसूचक, या घोर (ऐलबम्) आर्तनाद (कुर्वाणाः) करती हुई (परिनृत्यन्ति) विकृत नाच करती हैं।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्देवते च पूर्वोक्ते। ४७, ४९, ५१-५३, ५७-५९, ६१ प्राजापत्यानुष्टुभः, ४८ आर्षी अनुष्टुप्, ५० साम्नी बृहती, ५४, ५५ प्राजापत्या उष्णिक्, ५६ आसुरी गायत्री, ६० गायत्री। पञ्चदशर्चं षष्टं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top