अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 45
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आर्ची बृहती
सूक्तम् - ब्रह्मगवी सूक्त
अ॑वा॒स्तुमे॑न॒मस्व॑ग॒मप्र॑जसं करोत्यपरापर॒णो भ॑वति क्षी॒यते॑ ॥
स्वर सहित पद पाठअ॒वा॒स्तुम् । ए॒न॒म् । अस्व॑गम् । अप्र॑जसम् । क॒रो॒ति॒ । अ॒प॒रा॒ऽप॒र॒ण: । भ॒व॒ति॒ । क्षी॒यते॑ ॥९.७॥
स्वर रहित मन्त्र
अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणो भवति क्षीयते ॥
स्वर रहित पद पाठअवास्तुम् । एनम् । अस्वगम् । अप्रजसम् । करोति । अपराऽपरण: । भवति । क्षीयते ॥९.७॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 45
विषय - ब्रह्मगवी का वर्णन।
भावार्थ -
(यः) जो (एवम्) इस प्रकार (विदुषः) विद्वान् (बाह्यणस्य) ब्राह्मण की (गाम्) ‘गौ’ को (क्षत्रियः) क्षत्रिय (आदत्ते) ले लेता है, वह ब्रह्मगवी (एनम्) उस को (अवास्तुम्) मकान रहित, (अस्वगम्) घरबाररहित और (अप्रजसम्) प्रजारहित (करोति) कर डालती है। और वह (अपरापरणः भवति) दूसरे किसी अपने पालन करने वाले सहायक से भी रहित हो, निसहाय हो जाता है और (क्षीयते) नाश को प्राप्त हो जाता, उजड़ जाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्देवता च पूर्वोक्ते। ३९ साम्नी पंक्ति:, ४० याजुषी अनुष्टुप्, ४१, ४६ भुरिक् साम्नी अनुष्टुप, ४२ आसुरी बृहती, ४३ साम्नी वृहती, ४४ पिपीलिकामध्याऽनुष्टुप्, ४५ आर्ची बृहती। अष्टर्चं पञ्चमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें