अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 21
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
मृ॒त्युर्हि॑ङ्कृण्व॒त्युग्रो दे॒वः पुच्छं॑ प॒र्यस्य॑न्ती ॥
स्वर सहित पद पाठमृ॒त्यु: । हि॒ङ्कृ॒ण्व॒ती । उ॒ग्र: । दे॒व: । पुच्छ॑म् । प॒रि॒ऽअस्य॑न्ती ॥७.१०॥
स्वर रहित मन्त्र
मृत्युर्हिङ्कृण्वत्युग्रो देवः पुच्छं पर्यस्यन्ती ॥
स्वर रहित पद पाठमृत्यु: । हिङ्कृण्वती । उग्र: । देव: । पुच्छम् । परिऽअस्यन्ती ॥७.१०॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 21
विषय - ब्रह्मगवी का वर्णन।
भावार्थ -
ब्रह्मघाती के लिये वह (मृत्युः) मृत्यु रूप होकर (हिंकृण्वती) मानो बंभारती है। (उग्रः देवः) उग्र देव, काल होकर मानो (पुच्छं पर्यस्यन्ती) पूंछ फटकार रही होती है।
टिप्पणी -
‘त्यु३ग्रो’ इति क्वचित्।
ऋषि | देवता | छन्द | स्वर - ऋषिर्देवताच पूर्वोक्ते। १२ विराड् विषमा गायत्री, १३ आसुरी अनुष्टुप्, १४, २६ साम्नी उष्णिक, १५ गायत्री, १६, १७, १९, २० प्राजापत्यानुष्टुप्, १८ याजुषी जगती, २१, २५ साम्नी अनुष्टुप, २२ साम्नी बृहती, २३ याजुषीत्रिष्टुप्, २४ आसुरीगायत्री, २७ आर्ची उष्णिक्। षोडशर्चं सूक्तम्॥
इस भाष्य को एडिट करें