अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 58
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
अघ्न्ये॑ पद॒वीर्भ॑व ब्राह्म॒णस्या॒भिश॑स्त्या ॥
स्वर सहित पद पाठअघ्न्ये॑ । प॒द॒ऽवी: । भ॒व॒ । ब्रा॒ह्म॒णस्य॑ । अ॒भिऽश॑स्त्या ॥१०.१२॥
स्वर रहित मन्त्र
अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या ॥
स्वर रहित पद पाठअघ्न्ये । पदऽवी: । भव । ब्राह्मणस्य । अभिऽशस्त्या ॥१०.१२॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 58
विषय - ब्रह्मगवी का वर्णन।
भावार्थ -
हे (अघ्न्ये) कभी न मारने योग्य और किसी से भी न मारने योग्य ! ब्रह्मगवि ! (ब्राह्मणस्य अभिशस्त्या) ब्राह्मण के विरुद्ध होने वाले द्रोह में तू उसकी (पदवीः) पदवी, प्रतिष्ठा, मार्गदर्शक (भव) बन कर रह।
टिप्पणी -
‘अभिशस्त्याः’ इति ह्विटनिकामितः।
ऋषि | देवता | छन्द | स्वर - ऋषिर्देवते च पूर्वोक्ते। ४७, ४९, ५१-५३, ५७-५९, ६१ प्राजापत्यानुष्टुभः, ४८ आर्षी अनुष्टुप्, ५० साम्नी बृहती, ५४, ५५ प्राजापत्या उष्णिक्, ५६ आसुरी गायत्री, ६० गायत्री। पञ्चदशर्चं षष्टं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें